gong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gong
# = steng urdhvam teṣāmūrdhve paro'gniḥ vi.pra.235kha/2.36; uttaraḥ de las gong na yang med la nāstyata uttari śrā.bhū./36; paraḥ de yi gong na dpyod pa yang vicāraścāpyataḥ param abhi.ko.2.31
  1. = bla uttaraḥ gong na med pa anuttaraḥ la.vi.204kha/308; uttamaḥ gong na med pa niruttamam a.sā.119kha/69
  2. = lhag pa adhikaḥ gong nas gong du adhikādhikam bo.pa.4
  3. u.sa. ud gong du smin byed utpācanā sū.a.150kha/33; gnya' gong du mi bsnol nodvyastikayā ma.vyu.8543
  4. = sngar pūrvam, prāk manoyogātmanāṃ pūrva vistareṇa niṣedhanāt ta.sa.26kha/286; prāk sbyar ba gong du bstan zin te prāgeva darśitāḥ śleṣāḥ kā.ā.2 310
  5. = gong bu piṇḍaḥ 'jim gong mṛtpiṇḍaḥ abhi.sphu.252ka/1058; golakaḥ lcags gong ayogolakaḥ pra.vā.2.277; dehaḥ rus gong me tog kun da'i mdog kundavarṇāsthidehā bo.a.10.10
  6. = rin mūlyam da.ko.114/rā.ko. 763.

{{#arraymap:gong

|; |@@@ | | }}