gong nas gong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gong nas gong
= gong nas gong du
  1. uttarottaram ājñāsyāmyākhyamājñākhyamājñātāvīndriyaṃ tathā uttarottarasamprāptinirvāṇādyādhipatyataḥ abhi.ko.2.4; uttarottareṣu kuśalamūleṣu abhi.sphu.163kha/900; adhikādhikam — ātmacittam adhikādhikaṃ vāsayitum bo.pa.4; taratamaḥ gong nas gong du tha dad pa taratamabhedaḥ ta.pa.139ka/730; tāratamyam prajñādīnāmabhyāsāt pratipuruṣaṃ tāratamyabhedadarśanād ta.pa.265ka/998; uparyupari — pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān sū.a.191ka/89; uparyuparitaḥ uparyuparitaḥ dānācchīlaṃ śreṣṭham, śīlāt kṣāntirityādayaḥ bo.pa.69
  2. u.sa. ud gong nas gong du smin par byed pa utpācanā sū.a.150kha/33.

{{#arraymap:gong nas gong

|; |@@@ | | }}