gos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gos
# = na bza' vastram — śuddhaṃ vastram upaiti raṅgavikṛtim ra.vi.5.21; vāsaḥ — antaravāsam vi.sū.67ka/84; vasanam jā.mā.96/57; aṃśukam — chu gos jalāṃśukam kā.ā.2.80; ambaram ra.vi.1.118; prāvāraḥ — kāliṅgaprāvāramṛdusaṃrsśāni vi.va.139kha/1.29; prāvṛtiḥ — na mahāraṅgaraktaṃ prāvṛtimbhajeta vi.sū.42ka/53; kṣaumaḥ — gos dkar pośuklakṣaumaḥ jā.mā.93/55; celam — audāriko hi malaścelātpūrvaṃ nirdhūyate, paścāt sūkṣmaḥ abhi.bhā.19kha/938; paṭakam — anāpattiḥ paṭakapradāne saṅghāya saubhāṣaṇikasya vi.sū.24kha/30; kañcukaḥ — kañcukākīrṇaḥ kāyaḥ a.ka.3.74; paridhānam pra.a.102kha/110; ācchādanam — bhaktācchādanena pitrorudvahet vi.sū.72kha/89; āvaraṇam — nandaḥ kāṣāyāvaraṇaḥ a.ka.10.33; prāvaraṇam — prāvaraṇādau paribhoge vi.sū.42ka/53; chadaḥ — ma.mū.142ka/53; paricchadaḥ a.ko.3.3. 169; paṭṭaḥ — maṅgalapaṭṭayugmam a.ka.108.131; śāṭikā — chu gos kyang ngo udakaśāṭikāyāñca vi.sū.53kha/69; cīram — svīkāre bhikṣuṇīgaṇacīrasya vi.sū.53kha/68; colaḥ sa.pu.44ka/77; coḍaḥ — khyim pa'i gos gṛhacoḍaḥ vi.sū.24kha/29; potram — mukhāgre kroḍahalayoḥ potram a.ko.3.3. 180; jālikā — mukhaṃ jālikayāvṛtam bo.a.8.44; *granthaḥ ma.vyu.6862
  1. = chos gos cīvaram — gos kyi gzhi cīvaravastu vi.sū.69ka/86; cīvarakam — yathā cīvarakāṇyevaṃ pātrāṇi bo.bhū.89ka/113
  2. = gos pa/

{{#arraymap:gos

|; |@@@ | | }}