grags ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grags ldan
* vi. = grags pa dang ldan pa/ grags dang ldan pa yaśasvī, kīrtimān — varṇādisampadā vastu surūpatvaṃ yaśasvi vā abhi.ko.4.116; viśrutaḥ anāthapiṇḍado nāma śrāvastyāmasti viśrutaḥ a.ka.21.9.
  • saṃ.
  1. nā. yaśasvī, rājakumāraḥ — yaśasvī nāma tanayastṛtīyastasya bhūpateḥ a.ka.62.103
  2. pṛthvī = shing kun 'dab hiṅghupatrī mi.ko.56kha = zi ra nag po kṛṣṇajīrakaḥ mi.ko.57ka
  3. = ka ko la pṛthvīkā, bṛhadelā mi.ko.54ka
  4. = nyi ma raviḥ, sūryaḥ mi.ko.31kha

{{#arraymap:grags ldan

|; |@@@ | | }}