grags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grags pa
* kri. (grag pa ityasya bhūta.)
  1. udghoṣayāmāsa — tasyāśca pitā… damayantyāḥ svayaṃvaramudghoṣayāmāsa ta.pa.266ka/1001; paprathe — bimbisārasya putro'yamiti lokeṣu paprathe a.ka.20.94
  2. śrūyate — jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā ta.sa.116kha/1011; anuśrūyate — 'di skad kyang grags te evamanuśrūyate śrā.bhū.***/197; pratīyate — asamīkṣitatattvārtho yathā loke pratīyate pra.vā.3.85.
  • saṃ.
  1. = snyan grags kīrtiḥ, sukhyātiḥ — kīrtyāspadānyanavagītamanoharāṇi pūrvaprajanmasu muneścaritādbhutāni jā.mā.2/1; khyātiḥ — sa nṛpaḥ khyātimāyātaḥ svajaneṣu pareṣu ca a.ka.14.54; yaśaḥ — grags pa mtha' yas anantayaśāḥ śi.sa.142ka/136; a.śa.2ka/1; varṇaḥ mi.ko.88ka; ślokaḥ śrī.ko.165; bhagaḥ — grags pa bzang po subhagaḥ ga.vyū.272ka/350.; saṃbhāvanā jā.mā.213/124
  2. prasiddhiḥ, rūḍhiḥ — 'jig rten gyi grags pa lokaprasiddhiḥ ta.pa.; gatānugatikatvena prasiddhiśaraṇo janaḥ a.ka.62.30; śrutiḥ — chos kyang grags pa tsam du zad pa lta dharmo'pi manye śrutimātrameva jā.mā.224/130; ‘śṛṇvanti cakṣuṣā sarpāḥ’ ityeṣāpi śrutiḥ ta.sa.123kha/1074; pravādaḥ — mig ni rab tu btang dka' zhes grags pa'i sudustyajaṃ cakṣuriti pravādaḥ jā.mā.18/9; tatrānirdiṣṭavaktṛkaṃ pravādapāramparyam aitihyam ta.pa.69kha/590; rūḍhiḥ — 'jig rten la grags pa lokarūḍhiḥ vi.pra.189kha/; pratītiḥ — 'jig rten gyi grags pa ni ma brtags na nyams dga' ba yin avicāritaramaṇīyā lokapratītiḥ; kīrtanam — śabde'pi grāmyatāstyeva sā sabhyetarakīrtanāt kā.ā.1.65; ākhyā — alpeśākhyo'lpabhogaśca abhi.sphu.131kha/839; prātītyam — prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.a.182ka/77
  3. = khengs pa madaḥ, abhimānam — rgyal po gzhan gyi grags pa med byas pa madaṃ jahārānyanarādhipānām jā.mā.15/8; vigrahavivādamadavairasya prācuryād jā.mā.218/128
  4. (nā.) yaśāḥ i. tathāgataḥ — evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantuvāyabhūtena śi.sa.7kha/8 ii. bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya…yaśaso vajraśuddhasya ga.vyū.267kha/347 iii. nṛpaḥ — kalāpagrāmadakṣiṇamalayodyāne…ratnasiṃhāsanastho mañjuśrīrbhagavān nirmitakāyo yaśo narendraḥ vi.pra.29ka/4.1 iv. sthaviraḥ — atha sthavirasthavirā bhikṣava āyuṣmantaṃ yaśasamidamavocan…athāyuṣmān yaśāḥ vi.va.291kha/1.114
  5. kīrtiḥ, ājāneyaḥ balīvardaḥ — tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām la.vi.182ka/276
  6. zi ra nag po pṛthuḥ, kṛṣṇajīrakaḥ
  • bhū.kā.kṛ.
  1. khyātaḥ — khyātā rukmavatī nāma a.ka.51.6; vi.pra.29ka/4.1; vikhyātaḥ — triśaṅkuriti vikhyāto deveṣu manujeṣu ca vi.va.194ka/1.69; jā.mā.378/222; prakhyātaḥ — prāsādo vaijayantākhyaḥ prakhyāto yatra rājate a.ka.4.77; ākhyātaḥ — arūpi jñānamākhyātamākārā rūpiṇaḥ smṛtāḥ jñā.si.3.4; viśrutaḥ — bhavilo bhavabhadraśca bhavanandī ca viśrutāḥ ketakyāṃ tasya jāyāyāṃ babhūvustanayāstrayaḥ a.ka.36.4; prathitaḥ — sa eṣa bhikṣuḥ prathito'niruddhaḥ a.ka.93.65; yon tan grags pa guṇaprathitaḥ jā.mā.335/195; vighuṣṭaḥ — vighuṣṭaśabda iti sakalajagatprakhyātakīrtiḥ ta.pa.316ka/1099; vittaḥ mi.ko.125ka; siddhaḥ — nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhāḥ, nāṇūnām ta.pa.258kha/233; prasiddhaḥ — yathāprasiddhamāśritya vicāraḥ sarva ucyate bo.a.9.109; rūḍhaḥ de der ji ltar grags pa bzhin teṣu teṣu yathārūḍham kā.ā.3.164; nirūḍhaḥ —ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate bo.bhū.24kha/26; pratītaḥ — zhes bya bar grags so iti pratītam abhi.sphu.138ka/852; ityatipratītametad ta.pa.90kha/634; kīrtitaḥ dvitīyaṃ bhāvanaṃ hyetat svarūpamiti kīrtitam gu.si.4.42/41; prakīrtitaḥ — ṣaṭsparśānubhavo yaśca vedanā sā prakīrtitā a.ka.75.7; dinastu bhagavānvajrī naktaṃ prajñā prakīrtitā vi.pra.30ka/4.2; samājñātaḥ — samājñātamaupavāhyaṃ dviradavaramabhiruhya jā.mā.93/56; saṃjñā saṃvṛttā nor bu can zhes bya bar grags so maṇivatīti saṃjñā saṃvṛttā vi.va.156ka/1.144
  2. saṃśabditaḥ — yena nāmnā saṃśabditaṃ bhavati buddhakṣetram tatra ca buddhakṣetre bo.bhū.36kha/41; visṛtaḥ kun du sgra grags so sāmantakena śabdo visṛtaḥ vi.va.165ka/1.54; stanitam — 'brug sgra grags pa meghastanitaśabdāḥ bo.bhū.41kha/4

{{#arraymap:grags pa

|; |@@@ | | }}