grang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grang ba
* vi. = grang mo śītaḥ, śītalaḥ — chu grang ba śītodakaḥ kā.vyū.208kha/266; śītalaḥ — grang ba dang tsha ba śītaloṣṇaḥ sū.a.208kha/112.
  • saṃ. śītam — grang ba'i tshe grang ba'i yo byad rnams śīte śītopakaraṇaiḥ a.śa.9ka/8; vi.va.353kha/2.155; śaityam — na hi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtale śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ ta.pa.34ka/515.
  • pā. śītam, spraṣṭavyaviśeṣaḥ — spraṣṭavyamekādaśadravyasvabhāvam catvāri mahābhūtāni, ślakṣṇatvam, karkaśatvam, gurutvam, laghutvam, śītam, jighatsā, pipāsā ca abhi.bhā.129–2/35.

{{#arraymap:grang ba

|; |@@@ | | }}