grangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grangs
# saṃkhyā — dus dang grangs ni yongs spangs nas/ de nyid rig pas 'grub par 'gyur kālasaṃkhyāṃ parityajya tattvavedī prasiddhyati pra.vi.5.41/43; gaṇanā — skyon gyi grangs las rab 'das nas/ yon tan lam ni rnam par 'dzin utkramya doṣagaṇanāṃ guṇavīthiṃ vigāhate kā.ā.3.179; saṃkhyānam — grangs dang rim pa bzhin ces pa/ grangs bzhin ces par rab tu brjod yathāsaṃkhyamiti proktaṃ saṃkhyānaṃ krama ityapi kā.ā.2.270; grangs la ni de'i'o tasya saṃkhyāne vi.sū.15kha/17.
  1. pā. saṃkhyā i. vaiśeṣikadarśane guṇapadārthaḥ ma.vyu.4608; mi.ko.101kha ii. kalāviśeṣaḥ — evaṃ laṅghite prāgavallipimudrāgaṇanāsaṃkhyāsālambhadhanurvede… ityevamādyāsu sarvakarmakalāsu la.vi.80ka/108; ma.vyu.4976
  2. gaṇitam, saṃkhyātam — saṃkhyāte gaṇitam a.ko.3.1.62
  3. *sāṃkhyam — grangs dang de yi mtshan nyid go rims dang sāṃkhyātha tallakṣaṇamānupūrvī sū.a.195kha/97.

{{#arraymap:grangs

|; |@@@ | | }}