grwa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grwa
# = ra ba/ khang pa śālā — yi ge'i grwa lipiśālā la.vi.65kha/87; kulam — bla'i gra rājakulam vi.sū.84kha/101; jayo vivādena rājakule cet vi.sū.14kha/16
  1. = zur koṇaḥ — koṇastambhapārśve vihārasya vi.sū.81ka/98; puruṣaḥ strīrūpadharo bhūtvā dakṣiṇakoṇe niṣīdayāmāsa gu.sa. 83ka/4; dik — grwa bzhir catasṛṣu dikṣu vi.va.205ka/1.79; spyan gyi grwaśaṅkhaḥ bo.bhū.193kha/260
  2. karṇakaḥ — chos gos kyi grwa cīvarakarṇakam a.śa.277kha/255; karṇikaḥ — chos gos kyi gra nas zung zhig gṛhṇīdhvaṃ cīvarakarṇikam vi.va.158kha/2.94.

{{#arraymap:grwa

|; |@@@ | | }}