gsal 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal 'gyur
* kri.
  1. vyaktībhavati — tshigs su bcad pa gcig yang nas yang du bzlas pa na gsal bar 'gyur gyi/ lan cig brjod pas ni ma yin no// śloka eva punaḥ punarāvartyamāno vyaktībhavati, na ca sakṛduccāraṇāt ta.pa.205ka/878; āvirbhavati — 'on kyang nus pa'i ngo bo las phyis rnam par gnas pa las gsal bar 'gyur ba'i phyir ro// api tu śaktirūpeṇa pūrvaṃ vyavasthita eva kevalamāvirbhavatīti vā.ṭī.87kha/45; 'dod pa dang mi 'dod pa'i nges pa'i 'bras bu gsal por 'gyur ro// niyataṃ phalamiṣṭamaniṣṭaṃ vāvirbhavati ta.pa.250ka/215; paṭvī bhavati — 'od chen pos ni gsal byas nas/ /de yang gsal po kho nar 'gyur// sā ca paṭvī bhavatyeva mahātejaḥ prakāśite ta.sa.81kha/752; prakāśate — nam mkha'i cha ni ma lus pa/ /sgras ni khyab cing gsal 'gyur min// vyāptāśeṣanabhobhāgo na hi śabdaḥ prakāśate ta.sa.93ka/850; vyajyate — yangs pa'i phyogs na gnas pa yi/ /sngon po la sogs mthong ba yang/ /gsal 'gyur min pa na ca deśavibhāgena sthito nīlādirīkṣyate vyajyate vā ta.sa.24kha/263; abhivyajyate — de nyid kyis ni ma byas na'ang/ /'jig pa nges par gsal bar 'gyur// tenaivākriyamāṇo'pi nāśo'bhivyajyate sphuṭaḥ ta.sa.85ka/780
  2. āvirbhaviṣyati — nges pa 'gog pa'i gzugs brjod dang/ /'gal med 'gal ba can yang ste/ /de dag rnams kyi rang bzhin yang/ /dper brjod dag las gsal bar 'gyur// niyamākṣeparūpoktiravirodhī virodhyapi teṣāṃ nidarśaneṣveva rūpamāvirbhaviṣyati kā.ā.332kha/2.312
  3. pratibhāseta — rang bdag nyid ni gsal ba ru/ /gsal bar 'gyur te bum sogs bzhin// vyaktastu pratibhāseta svātmanaiva ghaṭādivat ta.sa.93ka/850; prakāśayet — de'i tshe snga na med pa yang ste dang po ma thos pa rgya gar gyi gling na gnas pa'i ba lang gi sgra yang rang gi don gsal bar byed par 'gyur ro// tadā apūrvo'pi prathamamaśruto'pi nālikeradvīpanivāsināṃ gavādiśabdaḥ svārthaṃ prakāśayet ta.pa.150kha/753

{{#arraymap:gsal 'gyur

|; |@@@ | | }}