gsal bar snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal bar snang ba
* kri. vyaktaṃ samīkṣyate — gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to// vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28
  • saṃ.
  1. spaṣṭāvabhāsaḥ — gsal bar snang ba mi slu'i phyir/ /de yang mngon sum 'dod pa yin// spaṣṭāvabhāsasaṃve(saṃvā bho.pā.)dāt tacca pratyakṣamiṣyate ta.sa.126kha/1091; spaṣṭaḥ pratibhāsaḥ — dga' ba dang yongs su gdung ba la sogs pa'i ngo bos gsal bar snang bar yang mi 'gyur te āhlādaparitāpādirūpeṇa spaṣṭaḥ pratibhāso na prāpnoti ta.pa.19ka/485; spaṣṭāvabhāsanam — des na rnam shes gcig la ni/ /chos rnams dag ni thams cad kyang/ /cig car gsal bar snang srid pa sambhavatyekavijñāne sakṛt spaṣṭāvabhāsanam sarveṣāmapi dharmāṇām ta.sa.125kha/1085; sphuṭapratibhāsanam — gsal bar snang ba nyid du grub pa na chos thams cad ye shes gcig la cig car gsal bar snang ba grub pa sphuṭapratibhāsitve siddhe siddhameva sarvadharmāṇāmekajñāne yugapatsphuṭapratibhāsanam ta.pa.311ka/1084
  2. vispaṣṭapratibhāsatvam — gsal bar snang ba'i phyir ro// vispaṣṭapratibhāsatvāt ta.pa.7kha/461; sphuṭābhatvam — rab kyi mtha' ni gang gi tshe gsal ba'i snang ba cung zad ma rdzogs pa yin te prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇaṃ bhavati nyā.ṭī.43kha/67; vyaktabhāsitvam — gsal bar snang phyir mngon sum dang/ /dngos dang 'brel phyir tshad ma yin// pratyakṣaṃ vyaktabhāsitvāt pramāṇaṃ vastusammateḥ ta.sa.125kha/1084
  3. prasenam ma.vyu.4268 (67ka);

{{#arraymap:gsal bar snang ba

|; |@@@ | | }}