gsal byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal byed
* kri.
  1. bhāsaṃ karoti — 'jig rten na yang gang zhig mchog tu gsal bar byed pa de la nyi ma zhes bya'i loke yaḥ prakarṣeṇa bhāsaṃ karoti sa bhāskara ucyate abhi.sphu.184ka/940; sphuṭaṃ karoti — nye ba ma yin pa na rung ba'i yul na gnas pa nyid kyi ni mi gsal bar byed de asannihitastu yogyadeśastha evāsphuṭaṃ karoti nyā.ṭī.44kha/74; spaṣṭīkurute — zhes bya ba la sogs pas gsal bar byed do// ityādinā spaṣṭīkurute ta.pa.18ka/482; prakāśanaṃ karoti—legs par bshad pa bden pa'i lam ni gsal bar byed// subhāṣitaṃ satyapathaprakāśanaṃ karoti a.ka.239ka/91.1; ālokaṃ karoti — sems can rnams kyi rang gi yid la 'dod pa'i nus pa gang yin pa rnams dngos po rnams gsal bar byed de sattvānāṃ svamanasīcchāśaktiryā bhāvānāmālokaṃ karoti vi.pra.270ka/2.90; prakāśanaṃ kriyate—phul byung mig ni thob pas kyang/ /ring la gnas par gyur pa yi/ /phra ba'i gzugs sogs gsal bar byed// cakṣuṣā'pi ca dūrasthasūkṣmarūpaprakāśanam kriyate'tiśayaprāptyā ta.sa.115ka/999; bhāsati—mtshan gyis spras pa ye shes yon tan phyug/ /thub pa'i rgyal po 'gro ba kun la gsal// bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ rā.pa.228kha/121; prakaṭayati — de nye bar bkod pa ni khyed cag spyir btang ba dang dmigs kyis bsal ba'i yul mngon par mi shes pa kho na gsal bar byed pa 'ba' zhig tu zad do// kevalaṃ tadupanyāso bhavata utsargāpavādaviṣayānabhijñatāmeva prakaṭayati ta.pa.241kha/954; spaṣṭayati — 'di nyid brjod ces bya ba 'dis gsal bar byed do// etadeva gīyata ityanena spaṣṭayati ta.pa.198ka/112; prakāśayati — chos nyid de mngon sum du byas shing bzung nas gang dang gang 'chad pa danggang dang gang gsal bar byed pa dang tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante…yadyadeva prakāśayanti a.sā.3kha/2; vyanakti — 'di nyid gsal bar byed pa idameva vyanakti bo.pa.94kha/59; vyajyate — gang gi tshe byas pa'i khyad par 'ga' zhig gis dngos po 'ga' zhig la gsal bar byed pa yadā kenacit kriyāviśeṣeṇa kvacit padārthe vyajyate ta.pa.159kha/772; dīvyati — za ba'am gsal bar byed ces pa'am// bhuṅkte dīvyati vā ta.sa.42kha/431; dīpyate — gang phyir chu 'dzin phreng ba yi/ /bya ba gcig nyid gsal byed 'dir/ /du ma'i sgra yis nyer blangs pa/ /de phyir don gcig gsal byed do// anekaśabdopādānāt kriyaivaikā'tra dīpyate yato jaladharāvalyāstasmādekārthadīpakam kā.ā.325kha/2.111; dyotayati—de ni byas pa la sogs pa bzhin du don gzhan rnam par bcad nas gsal bar byed do// tatkṛtakatvādivadarthāntaravyavacchedena dyotayati ta.pa.45kha/540; dyotyate — des byas pa'i nus pa gsal bar byed kyi tatkṛtaṃ sāmarthyaṃ dyotyate abhi.bhā.94kha/1230; sūcayati — mchog gi longs spyod skal bzang dga' ston gyis/ /bdag nyid chen po'i legs byas gsal bar byed// divyabhogasubhagāḥ sukhotsavaiḥ sūcayanti sukṛtaṃ mahātmanām a.ka.277ka/103.1; 'chi ba gsal byed pa maraṇaṃ sūcayanti kā.ā.326kha/2.135; sūcyate — ngo mtshar rgyas pa phul byung rang bzhin mtshan nyid rnams kyis gsal bar byed// sūcyate…sphītāścaryairatiśayamayairlakṣaṇaiḥ a.ka.146ka/68.54; rūpayati — de ltar 'dir ni gnyis sogs kyi/ /yan lag rnams kyang gsal byed pa/ /'di ni yan lag gcig gzugs can/ /ldan dang mi ldan tha dad byed// ekāṅgarūpakaṃ caitadevaṃ dviprabhṛtīni ca aṅgāni rūpayantyatra yogāyogau bhidākarau kā.ā.324kha/2.75; rañjayati — gang zhig rang gi rnam pa'i rjes su byed pa'i blos khyad par can gsal bar byed pa de ni khyad par zhes bya'o// yat svākārānuraktayā buddhyā viśeṣyaṃ rañjayati tadviśeṣaṇamucyate ta.pa.328ka/372; vivṛṇoti — gdong pa'i 'dam skyes smin 'khyog cing/ /rngul gyi chu ni zag pa dang/ /mig dag kun du dmar ba 'di/ /myos pa'i gnas skabs gsal bar byed// valgitabhru galadgharmajalamālohitekṣaṇam vivṛṇoti madāvasthāmidaṃ vadanapaṅkajam kā.ā.324kha/2.72; śaṃsati — lus las rim gyis blo 'byung na/ /de yi rim pa gsal bar byed// kramādbhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati pra.a.52kha/60
  2. vivṛṇuyāt — de ltar na ni grangs can rang gis mtshang gsal bar byed pa yin no// evaṃ hi sa sāṃkhyaḥ svakaupīnameva vivṛṇuyāt pra.a.126kha/471
  • saṃ.
  1. prakāśaḥ — gsal bar bya ba'i dngos po gzhan med pa'i phyir dang gsal bar byed pa gzhan dang bral ba'i phyir prakāśyavastvantarābhāvāt prakāśāntaravirahācca ta.pa.89ka/631; ma shes don gyi gsal byed kyang'di gsal bar byed pas na gsal byed de ajñātārthaprakāśo vā…prakāśyate'neneti prakāśaḥ pra.a.26ka/30; vyaktiḥ — tshig rnams don gcig la nges na/ /don gzhan rtogs par mi 'gyur ro/ /don du ma dang mngon 'brel na/ /'gal ba gsal bar byed pa srid// girāmekārthaniyame na syādarthāntare gatiḥ anekārthābhisambandhe viruddhavyaktisambhavaḥ ta.pa.44ka/536; abhivyaktiḥ — blo gros chen po gal te sgra dang don tha dad na ni don gsal bar byed pa'i rgyu sgra ma yin par 'gyur yadi ca punarmahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt la.a.116kha/63; dyotaḥ — lU yi pa'i mngon par rtogs pa'i 'grel pa'i TI kA khyad par gsal byed ces bya ba lūyipābhisamayavṛttiṭīkāviśeṣadyotanāma ka.ta.1510; prakāśanam — gtan tshigs khyab pa med pa gsal bar byed pa'i phyir hetoravyāptiprakāśanāt ta.pa.235ka/941; don gsal bar byed pa arthaprakāśanam ta.pa.198kha/113; prakaṭanam — dam pa'i lam mchog gsal bar byed mkhas snang ba dag ni bsod nams nyid// sanmārgāgraprakaṭanapaṭuḥ puṇyameva prakāśaḥ a.ka.290kha/107.29; ālokanam—dam pa'i lam ni gsal byed pa'i/ /legs bshad de ltar rin chen yin// sanmārgālokane ratnaṃ tadvidhaṃ tu subhāṣitam a.ka.289ka /107.13; dyotanam — don ni gsal bar byed nus pa/ /rtag pa kho nar gnas pa'i phyir// arthadyotanaśakteśca sarvadaiva vyavasthiteḥ ta.sa.97ka/862; uddyotanam— sgron ma gsal bar byed pa zhes bya ba'i rgya cher bshad pa pradīpoddyotananāmaṭīkā ka.ta.1785; bhāsakaraṇam—rim pa lnga'i don gsal bar byed pa zhes bya ba pañcakramārthabhāsakaraṇanāma ka.ta.1833; abhivyañjanam — gsal ba'i byed rgyu ni sgrib pa gsal bar byed pa'i phyir ro// prakāśanakāraṇamāvṛtasyābhivyañjanāt abhi.sa.bhā.26kha/36; abhivyaktikaraṇam — gzugs gsal bar byed par chos mthun pas ni shes bya thams cad kyi rnam pa thams cad snang bar byed pa'i phyir ro// rūpābhivyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt ra.vyā.81ka/12; uttānīkaraṇam — gsal bar byed pa ni bshad pa la nges pa'i stobs bskyed pa'i phyir lan mang du byed pa dang ldan par ston pa yin no// uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārtham sū.vyā.183kha/79; uttānakriyā—bkrol ba'i gnas rnams yang dang yang du gsal bar byed pa la yang brten nas vivṛtānāṃ ca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya bo.bhū.44ka/57; vyavadānam — des don gsal bar byed pa'i phyir te/ mngon du gsal bar byed pa'i phyir ro zhes bya ba'i tha tshig go// tenārthavyavadānādabhivyañjanādityarthaḥ abhi.sa.bhā.69ka/96
  2. = gsal byed yi ge vyañjanam — dbyangs rnams kyi thig le dang gsal byed rnams kyi rnam par bcad pa dang svarāṇāṃ binduḥ, vyañjanānāṃ visargaḥ vi.pra.35kha/4.10; sngags kyi sa bon rnams ni gsal byed sna tshogs brtsegs pa dbyangs dang bcas pa rnams so// mantrabījāni nānāvyañjanasaṃyuktāni svarasahitāni vi.pra.46kha/4.49
  3. = yi ge varṇaḥ, akṣaram — sna ldan dbus na gsal byed bzhis/ /yongs su rnam par brgyan pa yi/ /grong khyer 'ga' yod nāsikyamadhyā paritaścaturvarṇavibhūṣitā asti kācitpurī kā.ā.338kha/3.114
  4. = mig akṣi, netram — dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10
  5. = 'od dīdhitiḥ, kiraṇaḥ—'ded byed 'od byed nam mkha' 'jal/ /phyogs 'gro 'od 'gro chu 'thung phod/…gsal byed mo// kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ …dīdhitiḥ striyām a.ko.135kha/1.3.33; dīdhīte dīpyate dīdhitiḥ dīdhīṅ dīptidevanayoḥ a.vi.1.3.33
  6. = gsal byed nyid dīpakatvam — zhes sogs gsal byed yin mod kyang/ /snga ma snga ma ltos pa yi/ /ngag gi phreng ba rab ldan phyir/ /de ni phreng ba'i gsal byed 'dod// ityādidīpakatve'pi pūrvapūrvavyapekṣiṇī vākyamālā prayukteti tanmālādīpakaṃ matam kā.ā.325kha/2.107
  • pā.
  1. dīpakam, alaṅkārabhedaḥ — rigs dang bya ba yon tan rdzas/ /tshig gcig la ni gnas pa yis/ /gal te ngag kun la phan na/ /de ni gsal byed du brjod dper// jātikriyāguṇadravyavācinaikatra vartinā sarvavākyopakāraścet tamāhurdīpakaṃ yathā kā.ā.325ka/2.96
  2. vyañjakaḥ — gar byed tshe lag pas mtshon cha sogs mtshon par byed pa'i ming/ byany+dzakaH mi.ko.30ka
  • nā.
  1. uddyotakaraḥ, ācāryaḥ — gzhan dag ces bya ba las yang gsal bar byed pa dang legs ldan pa la sogs pa'i lugs kyis dogs pa bsu ba yin te anyairityādinā punarapyuddyotakarabhāviviktādermatamāśaṅkate ta.pa.199kha/115
  2. añjanaḥ, diggajaḥ — mtsho skyesgsal byedcha mdzes te/ /'di rnams phyogs kyi glang po 'o// airāvataḥ… añjanaḥ …supratīkaśca diggajāḥ a.ko.133kha/1.3.4; añjanābhatvāt añjanaḥ anakti gacchatīti vā añjū vyaktimrakṣaṇakāntigatiṣu a.vi.1.3.4
  3. añjanāvatī, supratīkadiggajasya bhāryā — glang mo chu 'dzingsal byed do// kariṇyo'bhramu…añjanāvatī a.ko.133kha/1.3.5; añjanākāro varṇo yasyāḥ sā añjanāvatī a.vi.1.3.5
  1. sūcayantī — 'phral la rgyal po dang 'gal rnams/ /ngan pa'i mthar gyur gsal bar byed// sadyorājaviruddhānāṃ sūcayantī durantatām kā.ā.333kha/2.347; vivṛṇvatī — dngos po rnams kyi rang bzhin dang/ /gnas skabs sna tshogs dngos gsal byed// nānāvasthaṃ padārthānāṃ rūpaṃ sākṣādvivṛṇvatī kā.ā.322kha/2.8; prathayantī — zhes khyad par dag/ /gsal bar byed pa mang ba'i dpe// ityatiśayaṃ prathayantī bahūpamā kā.ā.323ka/2.40
  2. (gsal byas ityasya sthāne) dyotitaḥ — mi g.yo ba'i/ /dri med ye shes mar me yis/ /dngos po ma lus gsal byed pa// nirmalaniṣkampajñānadīpena…dyotitākhilavastuḥ ta.sa.119ka/1026; udbhāvitaḥ — gdong la sogs pa nyid bzlog ste/ /pad ma la sogs gzugs byas pas/ /yon tan khyad 'phags gsal byed pa/ /de nyid bsnyon dor gzugs can no// mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt udbhāvitaguṇotkarṣaṃ tattvāpahnavarūpakam kā.ā. 325ka/2.94

{{#arraymap:gsal byed

|; |@@@ | | }}