gsang ba'i bdag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsang ba'i bdag po
nā. guhyādhipatiḥ, kuberaḥ/yakṣendraḥ/vajrapāṇiḥ — de'i yang dag par sdud pa po yin pas na bdag po ste gsang ba'i bdag po'o// tasmin saṅgītikārakatvenādhipatirguhyādhipatiḥ vi.pra.119kha/1, pṛ.17; gsang ba'i bdag po bdag nyid chen po de/ /rdo rje 'bar thogs nam mkha'i dkyil na gnas// sa cāpi guhyādhipatirmahātmā pradīptavajro nabhasi pratisthitaḥ la.vi.109ka/158; guhyakādhipatiḥ — de nas gsang ba'i bdag po lag na rdo rjes thams cad dang ldan pa'i 'khor gyi dkyil 'khor chen po la bltas te atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍalamavalokya ma.mū.274kha/431; de skad ces smras pa dang/ gsang ba'i bdag po gnod sbyin gyi bdag po la 'jam dpal gzhon nur gyur pas mchog tu gsang ba'i dkyil 'khor gyi rgyud smras so// evamukte guhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṃ bhāṣate sma ma.mū.109ka/17; guhyakādhipaḥ — khro bo bdud rtsi 'khyil ba nyid/ /bgegs kun rnam par gzhom pa'i phyir/ /gsang ba pa yi bdag po gsungs// krodho hyamṛtakuṇḍaliḥ sarvavighnavināśāya guhyakādhipabhāṣitaḥ sa.du.127kha/234; guhyakeśvaraḥ — lus ngan dang ni mig gsum grogs/ /gnod sbyin rgyal po gsang ba'i bdag/…/dpal ster bsod nams skye bo'i dbang// kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ …śrīdapuṇyajaneśvarāḥ a.ko.132kha/1.1.70; guhyakānām īśvaraḥ guhyakeśvaraḥ a.vi.1.1.70; guhyādhipaḥ — gsang bdag la gsungs mchog gi dang po'i sangs rgyas las guhyādhipasya gaditāt paramādibuddhāt vi.pra.108kha/1, pṛ.3; guhyapatiḥ — gsang bdag lhan skyes zhi ba śāntasahajaguhyapatiḥ lo.ko.2479.

{{#arraymap:gsang ba'i bdag po

|; |@@@ | | }}