gser gyi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser gyi
suvarṇasya — them skas de dag thams cad kyi bar nas kyang dzam bu chu bo'i gser gyi (chu )shing ljon pa dag skyes so// sarvasmiṃśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ a.sā.427kha/241; suvarṇamayaḥ — gser gyi ka ba suvarṇamayāni stambhāni kā.vyū.203kha/261; sauvarṇaḥ—gro bzhin bye ba lha lta bu/ /gser gyi spu yi rkang pa can// sauvarṇaromacaraṇaḥ śroṇakoṭī suropamaḥ a.ka.239kha/27.58; sauvarṇavarṇaḥ — mchod rten de las gser gyi me long zhig lhung ba des mthong tena tasmāt stūpātsauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ a.śa.169ka/157; kāñcanamayī — gser gyi sa las byung ste kāñcanamayyā bhūmyā niṣkramitvā kā.vyū.211kha/270; kāñcanaḥ — gser gyi stan khri rgyal po'i stan du 'os pa rājādhyāsanayogyaṃ kāñcanamāsanam jā.mā.124kha/143; haimaḥ — gser gyi shing rta dam pa …haimaṃ rathavaram jā.mā.67ka/77; gser gyi ni/ /gtsug lag khang haimo vihāraḥ a.ka.191ka/21.72.

{{#arraymap:gser gyi

|; |@@@ | | }}