gser ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser ldan
* saṃ.
  1. = sa gzhi vasumatī, bhūmiḥ — sa gzhi bskrun byed mi g.yo ba/… gser ldan bhūrbhūmiracalā…vasumatī a.ko.150ka/2.1.3; vasu dhanamasyāmastīti vasumatī a.vi.2.1.3
  2. = a ru ra haimavatī, harītakī — 'jigs meda ru ra dang gser ldan dang// abhayā…harītakī haimavatī a.ko.158ka/2.4.59; himavati girau pracurā haimavatī a.vi.2.4.59
  • nā.
  1. hiraṇyavatī, nadī — chu bo gser ldan 'gram dang ni// nadīhiraṇyā(? ya)vatītīre ma.mū.293ka/455
  2. rukmavān, nṛpaḥ — de nas rab mchog rgan dang blon/ /mtshan nyid shes rnams mngon phyogs te/ /'phral la skyes bu nyid thob pa/ /gser ldan de ni mngon dbang bskur// lakṣaṇajñairathābhyetya pravarairvṛddhamantribhiḥ sadyaḥ samprāptapuṃstvo'sau rukmavānabhyaṣicyata a.ka.15kha/51.18
  3. cāmīkarānvitam, upacchandoham — nye ba'i ts+tshan do ka ling ka/ /gser dang ldan pa'i gling dang ni// kaliṅgaṃ upacchandohaṃ dvīpaṃ cāmīkarānvitam he.ta.8ka/22; = gser gling/
  4. rukmiṇī, kṛṣṇamahiṣī — gser ldan ma phrogs pa rukmiṇīharaṇam ma.vyu.7631 (109ka).

{{#arraymap:gser ldan

|; |@@@ | | }}