gser mdog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser mdog
* vi. kanakavarṇaḥ — rgyal ba de yi sku ni btso ma'i gser gyi mdog// tapitakanakavarṇaṃ tasya gātraṃ jinasya rā.pa.250ka/151; hemavarṇaḥ — gser mdog gzi brjid ldan pa bri// hemavarṇaṃ mahādyutim …likhet sa.du.116kha/196; suvarṇavarṇaḥ — sku lus gser gyi mdog tu rnam par gda'// suvarṇavarṇo vyavabhāsitāṅgaḥ su.pra.60kha/123; hemābhaḥ — lha mo rnams kyi ste sna tshogs yum gyi dang po'i zhal gser gyi mdog devīnāṃ viśvamātuḥ prathamaṃ mukhaṃ hemābham vi.pra.37ka/4.16; suvarṇaḥ — gser mdog skra suvarṇakeśaḥ ma.vyu.3322 (57kha); kaḍāraḥ — gser mdog gser skya skyer kha dang/ /dkar ser ngur kha gi wang mdog// kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau a.ko.140ka/1.5.16; kaḍati prakarṣeṇa lakṣyata iti kaḍāraḥ kaḍa lakṣaṇe a.vi.1.5.16; kadruḥ mi.ko.14ka
  • saṃ.
  1. kanakavarṇaḥ, kanakasya varṇaḥ — mtshan mchog ldan pa dri med zla ba'i zhal/ /gser mdog 'dra ba khyod la phyag 'tshal lo// vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā śi.sa.171kha/169; hemavarṇaḥ — mi ni khro ldan gser gyi mdog/ /rnam par spangs pa skye bar 'gyur// jāyate krodhano martyo hemavarṇavivarjitaḥ ma.mū.183ka/113; suvarṇaprabhā — rgya mtsho gzhan zhig rlabs kyi 'phreng ba rab tu 'khrug pa/ gser gyi mdog 'dra bamthong nas suvarṇaprabhānurañjitapracalormimālam…aparaṃ samudramālokya jā.mā.82kha/95
  2. = a ru ra harītakī, puṣpavṛkṣaviśeṣaḥ mi.ko.53ka
  • nā.
  1. hemavarṇaḥ, tathāgataḥ — bcom ldan 'das pad ma'i bla ma danggser mdog dang'od srung gis kyang bhagavatā padmottareṇa ca… hemavarṇena ca… kāśyapena ca la.vi.4ka/4
  2. kanakavarṇaḥ, nṛpaḥ — sngon gyi dus ni gzhan dag la/ /skye bo tshe lo brgyad khri'i tshe/ /dpal ldan gser mdog ces bya ba'i/ /sa yi bdag po byung bar gyur// pūrvakalpāntarajane vatsarāṣṭāyutāyuṣi śrīmānkanakavarṇākhyo babhūva pṛthivīpatiḥ a.ka.332kha/42.3.

{{#arraymap:gser mdog

|; |@@@ | | }}