gser mdog 'dra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gser mdog 'dra
vi. kanakavarṇanibhaḥ, o bhā — mtshan mchog ldan pa dri med zla ba'i zhal/ /gser mdog 'dra ba khyod la phyag 'tshal lo// vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā śi.sa.171kha/169; kāñcanavarṇanibhaḥ — rgyal ba'i sku ni gser gyi mdog 'dra ba// kāñcanavarṇanibho jinakāyaḥ rā.pa.228kha/121; kanakavarṇaḥ — bcom ldan khyod sku mtshan gyis brgyan pa ste/ /khyod kyi lpags pa 'jam zhing gser mdog 'dra// kāyaśca lakṣaṇacito bhagavan ślakṣṇacchavī kanakavarṇa tava rā.pa.252ka/153; khye'u gzugs bzang bagser gyi mdog 'dra bazhig btsas so// dārako jātaḥ abhirūpaḥ…kanakavarṇaḥ vi.va.14ka/2.85; suvarṇavarṇaḥ — gtsug tor dbu ldan dag cing srab pa dang/ /pags pa gser gyi mdog 'dra sems can mchog// uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ ra.vi.121ka/95; suvarṇaprabhānurañjitaḥ—rgya mtsho gzhan zhig rlabs kyi 'phreng ba rab tu 'khrug pa gser gyi mdog 'dra bamthong nas suvarṇaprabhānurañjitapracalormimālam…aparaṃ samudramālokya jā.mā.82kha/95.

{{#arraymap:gser mdog 'dra

|; |@@@ | | }}