gsos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsos pa
* bhū.kā.kṛ.
  1. bhṛtaḥ — gsos pa'i lan phyir gso bar shog shig bhṛtaḥ pratibibhṛyāt a.śa.9ka/8; sa hA kA ra'i snye ma rnams/ /gzhan gyis gsos 'dis za bar byed// daśatyasau parabhṛtaḥ sahakārasya mañjarīm kā.ā.332ka/2.293; udbhṛtaḥ — gang gi tshe de'i phyir 'o ma 'byung ba'i thabs sbyar ba thams cad las kyang 'o ma mi 'byung bar gyur pa de'i tshe 'de gus gsos yadā'sya kṣīrasambhavaḥ sarvairapyupāyairna sambhavati, tadā'sau lehenodbhṛtaḥ a.śa.263kha/241; saṃvardhitaḥ — pha ma gnyis kyis gsos so// mātṛpitṛbhyāṃ saṃvardhitaḥ a.śa.134kha/124; poṣitaḥ — 'di dag ni kho bos pha rol tu phyin pas bsdus te gsos pa'o// mayaite poṣitāḥ pāramitopasaṃhāraiḥ ga.vyū.13ka/111
  2. rūḍhaḥ — de nas bden tshig brjod pas skad cig la/ /lag pa rkang pa 'byar zhing rma dag gsos// tataḥ kṣaṇāt saṅgatapāṇipādaṃ rūḍhavraṇaṃ pretya sadodayena a.ka.296kha/38.18; saṃrūḍhaḥ — nyi ma 'ga' yis bcad pa gsos/ /de yis de ni gdungs med byas// sa taṃ cakre dinaireva saṃrūḍhacchedanirvyatham a.ka.266kha/32.16; cikitsitaḥ — bcom ldan 'das bla na med pa'i sman pa'i rgyal pos bdag gsos pa ahaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ a.śa.19kha/16

{{#arraymap:gsos pa

|; |@@@ | | }}