gsung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsung
* kri. (varta., bhavi.; saka.; gsungs bhūta., vidhau) bhāṣate—bcom ldan 'daschos kyi bsngags pa 'ba' zhig gsung ba bhagavān…dharmasyaiva varṇaṃ bhāṣate a.śa.107ka /97; tshigs su bcad pa 'di gnyis rtag tu gsung gāthādvayamidamabhīkṣṇaṃ bhāṣate jā.mā.15kha/16; vadati — gang zhig lag na mtshon thogs g.yul ngor 'jug/ /de ni dpa' bo min zhes thub rnams gsung// na taṃ hi śūraṃ munayo vadanti yaḥ śastrapāṇirvicaratyanīke vi.va.192ka/1.67; vadate — rnam par 'dren pa de ni 'di skad gsung// vadate sa nāyakaḥ sa.pu.11kha/17; vakti — skyob pa nyid gzigs lam gsungs pa/ /'bras med phyir na brdzun mi gsung// tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam pra.vā.113ka/1.147; vyāharate — mi yi mchog ni dus su gsung bas na/ /gsung gi zlos pa rnam par spangs pa lags// vacanaṃ punaruktavarjitaṃ samaye vyāharase narottama vi.va.126ka/1.15; kīrtayati—'dren pa dag ni khyod kyi bsngags pa gsung// kīrtayanti tava varṇa nāyakāḥ rā.pa.229kha/122; bhāṣyate — de bzhin gshegs pa rnams kyis gsungs pa dang gsung bar 'gyur ba dang gsung ba tathāgatairbhāṣitā bhāṣiṣyate bhāṣyate vi.pra.120kha/1, pṛ.18

{{#arraymap:gsung

|; |@@@ | | }}