gsungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsungs pa
* kṛ.
  1. i. uktaḥ — rtsa ba'i grub pa'i mtha' las gsungs so// mūlasiddhānte uktāḥ vi.pra.200ka/1.75; mdo lasdbang po nyi shu rtsa gnyis gsungs pa dvāviṃśatirindriyāṇyuktāni sūtre abhi.bhā.52kha/132; sngar gsungs pa'i sbyin sreg gi rdzas rnams kyis pūrvoktahomadravyaiḥ vi.pra.139ka/3.75; proktaḥ — rgyal po mtha' yas gsungs pa ni/ /ya da ba yi rigs su 'byung// anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ ma.mū.313ka/489; kathitaḥ — de ltar rang gi skye ba gzhan gyi tshul 'di dag/ /bsod nams nyer bstan dag la rgyal bas gsungs pa ni// iti svajanmāntaravṛttametat puṇyopadeśe kathitaṃ jinena a.ka.313kha/108.207; de nyid bzang po'i gdan gsungs pa/ /phyag rgya mchog ni dge ba yin// tadeva bhadrapīṭhaṃ tu kathitā mudravarā śubhā ma.mū.250ka/283; ākhyātaḥ — legs par gsungs pa'i chos 'dul ba 'di nyid du rab tu 'byung bar 'gyur ro// svākhyāte dharmavinaye pravrajitā bhaviṣyanti a.sā.163kha/92; anvākhyātaḥ, o tā — legs sbyar zhes pa lha yi ni/ /skad du drang srong chen pos gsungs// saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ kā.ā.319kha/1.33; gaditaḥ — chos yang dag par sdud pa'i mdo las gsungs pa dharmasaṅgītisūtre gaditam śi.sa.156kha/150; nigaditaḥ — 'di yi skyed pa 'jam pa'i dpal gyis gsungs pa rgyas 'grel gyis ni rnam par rgyas par bya utpādo'sya vitanyate nigadito mañjuśriyā ṭīkayā vi.pra.48ka/4.50; uditaḥ — de bas de phyir 'di ni ston pas gsungs so lo// taddhetorata uditaḥ kilaiṣa śāstrā abhi.ko.1ka/1.3; bhāṣitaḥ — sangs rgyas kyis gsungs pa'i mdo buddhabhāṣitaṃ ca sūtram abhi.sphu.117ka/812; uddiṣṭaḥ — gong du brtag pa bcu gnyis par/ /rgyas par gsungs pa mdo ru bsdu// saṃkṣiptaṃ pūrvamuddiṣṭaṃ vistareṇa kalpadvādaśaiḥ he.ta.13kha/42; abhihitaḥ — tshul khrims rnam par dag pa ni 'phags pa nam mkha' mdzod kyi mdo las gsungs śīlaviśuddhirāryagaganagañjasūtre evamabhihitā śi.sa.150ka/145; pracoditaḥ — de bzhin snod dang gnas dang ni/ /cha byad rmi lam zhar la gsungs// pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam ma.mū.190ka/125; anuvarṇitaḥ — lang kar gshegs pa'i mdo sde ni/ /sangs rgyas snga mas gsungs pa'o// laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam la.a.57ka/2; gītaḥ — 'di dag sangs rgyas bcom ldan 'das/ /blo ldan gyis gsungs tshigs su bcad// etā bhagavatā gītā gāthā buddhena dhīmatā a.ka.283ka/36.34; vihitaḥ—sangs rgyas kyis gsungs pa'i dam pa'i chos legs par bzhag pa'i buddhavihite sudharme suvyavasthāpite sū.vyā.146kha/26; praṇītaḥ — sangs rgyas kyis gsungs yin nam ci// kiṃ nu buddhapraṇītāḥ syuḥ ta.sa.118ka/1020; praveditaḥ — de bzhin gshegs pas gsungs pa'i chos 'dul ba la dad pa dangthob par gyur pa yin tathāgatapravedite dharmavinaye śraddhā pratilabdhā bhavati śrā.bhū.4ka/6; pratikṣiptaḥ — bcom ldan 'das kyis don dam pa stong pa nyid kyi mdo kho na laszhes gsungs so// sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām abhi.bhā.88ka/1208 ii. uktavān — de bzhin gshegs pasgsungs tathāgataḥ… uktavān śi.sa.145kha/140
  2. kathyamānaḥ — bcom ldan 'das kyis gsungs pa yi/ /chos ni dag pa'i blo yis thos// kathyamānaṃ bhagavatā dharmaṃ śuśrāva śuddhadhīḥ a.ka.366ka/48.98; vadan — chos gsungs pas ni 'gro ba 'dul bar bgyi// dharmaṃ vadan vinayase ca jagat śi.sa.171kha/169
  • saṃ.
  1. uktiḥ — skyob pa nyid gzigs lam gsungs pa/ /'bras med phyir na brdzun mi gsung// tāyaḥ svadṛṣṭamārgoktiḥ vaiphalyād vakti nānṛtam pra.a.113ka/1.147; vacanam — lus shin tu sbyangs pa yang dag byang chub kyi yan lag tu gsungs pas kāyikaprasrabdhisambodhyaṅgavacanāt abhi.bhā.70ka/1145; abhidhānam — zhes kyang gsungs pa'i phyir ro// iti cābhidhānāt abhi.bhā.35ka/1002; kathanam — rang gzhan don bden gsungs phyir drang srong gang du'ang thogs pa med// āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit ra.vi.120ka/92; kīrtanam — de yang bde bar gshegs la grub/ /thog mar bdag med nyid gsungs phyir// etacca sugatasyeṣṭamādau nairātmyakīrtanāt ta.sa.121kha/1061; sambhāṣā — theg pa mchog gsungs pa ni theg pa chen po bstan pa yin no// agrayānasambhāṣā yā mahāyānadeśanā sū.vyā.185kha/81
  2. = rig byed śrutiḥ, vedaḥ — rigs pa gtan tshigs rig bdag nyid/ /thos bcas gsungs pa lung nyid de// hetuvidyātmako nyāyaḥ sasmṛtiḥ śrutirāgamaḥ kā.ā.340kha/3.163
  3. = gsungs pa nyid uktatvam — dus rnams kun tu yod gsungs phyir// sarvakālāstitā uktatvāt abhi.ko.16kha/5.25

{{#arraymap:gsungs pa

|; |@@@ | | }}