gtad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtad pa
*saṃ.
  1. arpaṇam — mtshungs par lag pa gtad pas tulyahastārpaṇena a.ka.83kha/63.9; e ma'o gzhan la phan pa'i blo re res/ /sa 'di khyod la gtad pa mgon dang bcas// aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ jā.mā.45kha/54; pumānupanidhirnyāsaḥ pratidānaṃ tadarpaṇam a.ko.2.9.81; samarpaṇam; dra. gtad par bya samarpayet vi.pra.159ka/120; samarpaṇā — dge ba mi 'phel na de byed pa gzhan la gtad par gsol bar bya'o// avṛddhau kuśalenānyatra tatkārakerasamarpaṇāṃ (oke samarpaṇāṃ) yāceta vi.sū.9kha/10; avadhānam — dbugs rngub pa dang dbugs 'byung ba de yang gtad pas bsgrub par bya ba yin pa'i phyir de dag dang mtshungs par mi ldan no// tasyāścānāpānasmṛteravadhānasādhyatvāt tābhyāmasamprayogaḥ abhi.sphu.163ka/898; dānam — sems gtad pa avadhānadānam vi.sū.32ka/40; vi.sū.27ka/33;

{{#arraymap:gtad pa

|; |@@@ | | }}