gtam rgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtam rgyud
ākhyāyikā — rang nyid kyis byas gtam ngo bo'i/ /zlos gar gtam rgyud la sogs pa/ /rtag pa'i sgra dang don 'brel ba/ /brjod 'dod yang dag par yod min// na cotpādyakathārūpanāṭakākhyāyikādiṣu nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ ta.sa.101ka/890; ākhyānam — rgyal po'i gtam mamljongs kyi mi dang chags 'og gi rgyal phran gyi gtam rgyud kyi gtam mamrgya mtsho'i gtam rgyud kyi gtam zer ba'am rājakathāṃ vā karoti…janapadamahāmātrākhyānakathāṃ vā, samudrākhyānakathāṃ vā śrā.bhū.59kha/146; itihāsaḥ — bram zerig byed gsum gyi mthar phyin te/ ming gi rnam grangs dang/ shes gsal dang bcas pa dang yi ge'i rab tu dbye ba dang lnga pa ste gtam rgyud dang bcas pa rnams tshig re re nas brda sprod nus pa zhig go// brāhmaṇaḥ…trayāṇāṃ vedānāṃ pāragaḥ sanighaṇṭukaiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padaśo vyākaraṇaḥ a.śa.197kha/182; kathā — de la 'khor los sgyur ba'i rgyal po grags pa mtha' yas kyi gtam rgyud las atra anantayaśaścakravartinaḥ kathā śi.sa.142ka/136; dra. gtam rgyud byed pa/ gtam/

{{#arraymap:gtam rgyud

|; |@@@ | | }}