gter

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gter
# nidhiḥ — de bas ngal bas ma bsgrubs pa'i/ /khyim du gter ni byung ba ltar// aśramopārjitastasmād gṛhe nidhirivotthitaḥ bo.a.6.107; rin chen gter ratnanidhiḥ śa.bu.149; snying rje'i gter karuṇānidhiḥ a.ka.17kha/51.41; chos kyi gter dharmanidhiḥ la.vi.214ka/317; yon tan gter guṇanidhiḥ vi.pra.94ka/3.5; nidhānam — mi zad gter yang 'di yin no// nidhānamidamakṣayam bo.a.3.28; yon tan gter guṇanidhānam rā.pa.241kha/139
  1. āśrayaḥ — ngo bo nyid sku mdzes pa ni/ /rin chen sku 'drar shes bya ste/ /rang bzhin gyis ni byas min dang/ /yon tan rin chen gter yin phyir// ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ ra.vi.111kha/72
  2. dhiḥ (uttarapade) — chu'i gter jaladhiḥ a.ka.260kha/31.11; chu'i gter ābudhiḥ a.ka.59ka/6.68; chu gter udadhiḥ kā.ā.1.74; chu gter āmbodhiḥ a.ka.33ka/3.157; chu gter āmbhodhiḥ a.ka.59kha/6.70.

{{#arraymap:gter

|; |@@@ | | }}