gtod par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtod par byed pa
*kri. arpayati — 'di ni de lta bur shes par bya'o snyam nas sgras nyan pa po la rnam par rtog pa'i gzugs brnyan de'i rang gi ngo bo dang ma 'brel pa gtod par byed pa 'ba' zhig tu zad de kevalamayaṃ tathābhūtaṃ pratyāyayiṣyāmīti śabdena śrotaryasaṃsṛṣṭatatsvabhāvaṃ vikalpapratibimbamarpayati pra.vṛ.282ka/24; avadadhāti — nyan thos de dag de la nyan par byed/ rna ba gtod par byed tasya me śrāvakāḥ śuśrūṣante, śrotramavadadhati abhi.sphu.270kha/1092; nibadhnāti — rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; upanibadhnāti — rang gi lus kyi yan lag la sems gtod par byed svāṅgāvayave cittamupanibadhnāti abhi.sphu.162ka/896; upanayati — ji ltar mngon par 'dod pa'i don gtod par byed pa yathābhilaṣitamarthamupanayati ta.pa.213kha/144; samarpaṇaṃ karoti — slob ma la slob dpon gyis shes rab ma gtod par byed do// śiṣyāya prajñāsamarpaṇaṃ karotyācāryaḥ vi.pra.62kha/4.110; prerayati — gzugs gang dag la mig gtad par bya baci nas kyang kun nas nyon mongs par mi 'gyur ba de ltar gtod par byed yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati…teṣu tathā prerayati, yathā na saṃkliśyate śrā.bhū.28kha/70;
  • saṃ.
  1. ābhogaḥ, ābhujanam — bde ba dang yid bde ba dag kyang gtod pa la bar chad byed pa'i phyir te/ gtod par byed pa'i dgrar gyur la sukhasaumanasyayoścāvadhānapratipanthitvāt ābhogapratyanīkatvāt abhi.sphu.163ka/898
  2. upanipātanam, vinyasanam — dang po nyid du bden pa rnams la rnam pa dag 'god pa'o zhes bya ba ni thog mar bden pa rnams la mi rtag pa la sogs pa'i rnam pa dag gtod par byed pa ste satyeṣvākārāṇāṃ prathamato vinyasanamiti satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; preraṇam — bskor ba ni gzhan gyi rgyud la go bar byed pa ste/ gdul ba'i skye bo'i rgyud la gtod par byed pa yin no// pravartanaṃ parasantāne gamanaṃ vineyajanasantāne preraṇam abhi.sphu.212ka/987;

{{#arraymap:gtod par byed pa

|; |@@@ | | }}