gtor ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtor ma
baliḥ
  1. pūjāsāmagrī — gtor ma la ni bstar byas pa'i/ ma he sre bo rags pa yi// balisajjīkṝtaiḥ sthūlaśaka(śava)lairmāhiṣaiśca tat a.ka.202ka/84. 33; upahāraḥ — karopahārayoḥ puṃsi baliḥ a.ko.3.3.195
  2. = 'byung po'i mchod sbyin pañcasu mahāyajñeṣu ekaḥ mi.ko.29kha
  3. nā. = stobs ldan asurendraḥ — de nas lha ma yin gyi rgyal po gtor mas byang chub sems dpa' sems dpa' chen po spyan ras gzigs kyi dbang po rgyang ma nas 'ong ba mthong atha sa rājā balirasurendro'valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma kā.vyū.212ka/270.

{{#arraymap:gtor ma

|; |@@@ | | }}