gtsang ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtsang ma
* vi. śuciḥ — gos gtsang ma bgos te śucivastraprāvṛtasya śi.sa.159ka/152; chu bo'i ngogs gtsang dang nadīkūle śucau ma.mū.155ka/69; tshul khrims gtsang mas śucinā…śīlena a.ka.52kha/59.28; pavitraḥ — 'jug ngogs bzhin du bsten 'os gang/ /bsod nams byed gtsang gzi byin dang/ /snying stobs rang bzhin gang gA ltar/ /dri med yid ldan dag tu gnas// sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ tīrthairiva sthitaṃ yatra pavitraiḥ puṇyakartṛbhiḥ a.ka.19kha/3.3; śuddhaḥ, o ddhā — gos gtsang tshon gyis rnam bsgyur snum gyis gos pa min// śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam ra. vi.128kha/118; zas gtsang ma śuddhodanaḥ la.vi.33ka/45; kun dga' bo 'khor de ni gtsang ma ste śuddheyamānanda parṣat su.pa.34ka/13; viśuddhaḥ — mtsho chen ston ka'i chu gtsang 'dra bar ni/ /rab tu dang ba nyid la brten pa'i rigs// prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ jā.mā.131kha/152; pūtaḥ — dge slong tshogs bcas gus pa yis/ /gtsang ma'i bshos ni gsol du gshegs// bhaktipūtaṃ yayau bhoktuṃ bhaktaṃ bhikṣugaṇaiḥ saha a.ka.272kha/34.7; pāvanaḥ—zhabs kyi rdul ni gtsang ma rnams// pāvanaiḥ pādapāṃśubhiḥ kā.ā.321ka/1.86; caukṣaḥ — gtsang zhing yid du 'ong ba'i sa phyogs su// caukṣe manojñe pṛthivīpradeśe śi.sa.190ka/188; de ltar mi gang gtsang sbra'i blo gros ldan/ /nga yi lus 'di gtsang mar bya zhes te// evaṃ hi yaścaukṣamatirmanuṣyaḥ caukṣaṃ kariṣye'hamidaṃ śarīram śi.sa.129kha/125; vimalaḥ — chu gtsang ma mang pos gang ba/rab tu yid du 'ong ba'i mtsho chen po zhig byed du bcug go// vimalasalilamatimanoharaṃ mahatsaraḥ kārayāmāsa jā.mā.117ka/136; amalaḥ — mtsho chen pochu gtsang ma sngon pos ni gang ba zhig gi 'gram du brten nas amalanīlasalilaṃ mahatsaraḥ sanniśritya jā.mā.99kha/115; svacchaḥ — chu gtsang yid du 'ong ba jalāni ca svacchamanoramāṇi bo.a.3kha/2. 2; prasannaḥ — prasanno'cchaḥ a.ko.147kha/1.12.15; prasīdatīti prasannaḥ ṣadḶ viśaraṇagatyavasādaneṣu a.vi.1.12.15; śubhaḥ — gtsang dang bdag dang brtan sogs su/ /nyer brtag bud med sogs dag la/ /'dod chags la sogs 'byung 'gyur te/ /yul yang de yi ngo bo min// śubhātmīyasthirādīṃśca samāropyāṅganādiṣu rāgādayaḥ pravartante tadrūpā viṣayā na ca ta.sa.71ka/667
  • saṃ.
  1. śuciḥ — de ni mi gtsang la sogs la/ /gtsang sogs grags pa bzhin du brdzun// aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā bo.a.31ka/9.6; viśuddhiḥ — de nas byang chub sems dpa'i nu bo 'og mas rang gi yid la gcags pa dang/ bdag nyid gtsang mar bstan pa'i phyir mna' khyad par can bor ba atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra jā.mā.101kha/116
  2. satī, sādhvī strī — bud med mdza' zhes 'di rab grags/ /zol med ces pa blo gros 'khrul/ /gtsang zhes mkha' yi me tog thob/ /bud med sdig ces the tshom med// snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ a. ka.269ka/32.45; sādhvī — lha gcig bdag po phrag bkod pa'i/ /gtsang ma de la gzigs par mdzod// he deva paśya tāṃ sādhvīṃ skandhāropitabhartṛkām a.ka.268kha/32. 43
  3. śuciḥ, āṣāḍhamāsaḥ — śucistvayam āṣāḍhe a.ko.137kha/1.4.17; janān tāpena śocayatīti śuciḥ a.vi.1.4.17

{{#arraymap:gtsang ma

|; |@@@ | | }}