gtso bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtso bo
* vi. pradhānaḥ — 'tshed do// 'gro'o zhes bya ba la sogs pa bya ba gtso bo'i sgra dag la pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu ta.pa.334ka/382; pramukhaḥ—mdun na 'don pa'i gtso bo bram ze rgan pa rnams dang purohitapramukhān brāhmaṇavṛddhān jā.mā.61ka/70; mukhyaḥ — gtso bo mya ngan med pa yi/ /de 'og rgyal po byung ba ni/ /mya ngan bral zhes rnam par grags// (a)śokamukhyasya pṛṣṭhate ta bhave (to hi bhavet?) nṛpaḥ viśoka iti vikhyātaḥ ma.mū.306ka/477; uttamaḥ — mi yi gtso bo nyid kyi gnas/ /'di la bdag kyang the tshom 'tshal// mamāpi saṃśayo hyatra svake sthāne narottama sa.pu.15ka/24; agraḥ — yang blon po rnams 'dus nas blon po'i gtso bo pho nyar btang amātyaiḥ punarapi sambhūya agrāmātyaḥ preṣitaḥ vi.va.156kha/1.45; śreṣṭhaḥ — sbyin pa po'i gtso bo dāyakaśreṣṭhaḥ jā.mā.21kha/24; sman pa che mchog gtso bo ste/ /zug rngu 'byin pa bla na med// mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ nā.sa.6ka/103; 'dab chags rnams kyi gtso bo patatāṃ śreṣṭhaḥ jā.mā.121kha/140; jyeṣṭhaḥ — bcom ldan gtso bo mchog bhagavan…jyeṣṭha śreṣṭha su.pra.53kha/106; bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o//…gtso bo zhes bya'o// idameva…puṇyakriyāvastu agramākhyāyate …jyeṣṭhamākhyāyate a.sā.119kha/69; 'khor gtso bo la chus 'thor ba la'o// jyeṣṭhaparṣadaḥ pānīyena seke vi.sū. 54ka/69; prādhānikaḥ — de ni gtso bo'am phal che ba bstan pa yin no zhes bya ba ni gtso bor gyur pas na gtso bo ste prādhānika eṣa nirdeśo bāhuliko veti pradhāne bhavaḥ prādhānikaḥ abhi.sphu.280ka/1112; vibhuḥ — de skad ston pa gtso bo yis/ /rang gi spyod tshul mtha' yi gtam/ /sbyin dang brtson 'grus man ngag gis/ /dge slong rnams la rjes bstan bsgrubs// iti śā़stā svavṛttāntakathayā vidadhe vibhuḥ dānavīryopadeśena bhikṣūṇāmanuśāsanam a.ka.70kha/6.194; prabhuḥ — rang nyid byed po rang 'phrog po/ /rang nyid rgyal po rang gtso bo/ /zhes pa brdzun pa ste/ don dam par byed pa po dang 'phrog pa po med do// svayaṃ kartā svayaṃ hartā svayaṃ rājā svayaṃ prabhuḥ iti mṛṣā, paramārthataḥ kartā hartā nāsti vi.pra. 152ka/1, pṛ.50; he.ta.10kha/30; bhartā — sna tshogs gtso bos sbas te byis pa rnams la dbang po gnyis kyi bde ba rab tu bstan to// gopitaṃ viśvabhartrā dvīndriyasukhaṃ pratipāditaṃ bālānām vi.pra.88ka/4.234; guruḥ — de na sna tshogs kyi yang gzugs rnams snang/ /reg dang longs spyod lus kyi mthar 'gro dang/ /'jig rten gtso dang byed pa rnams mtshungs so// rūpāṇi citrāṇi hi tatra cāpi dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca la.a.160ka/109
  • saṃ.
  1. pradhānaḥ — de slad dpung gi gtso bo dang/ /nye bar rang nyid 'gro bar bya// tasmātsainyapradhānasya gacchāmi svayamantikam a.ka.258kha/30.42; pramukhaḥ — de nas byang chub sems dpa' yang dag par bgro ba'i khang pa'i sgo srung srin po'i dbang po srin po stong phrag bcu'i gtso bo mig bzangs zhes bya ba atha khalu sunetro nāma rākṣasendro bodhisattvasaṅgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ ga.vyū.259ka/341; mukhyaḥ — tshogs kyi gtso bo'i gnas su bzhag// saṅghamukhye pade sthitaḥ a.ka.177kha/20.21; shA kya'i gtso bo chen po yi// mahataḥ śākyamukhyasya a.ka.113kha/11.2; slob dpon dang slob ma'i gtso bo bzhin ācāryaśiṣyamukhyāviva jā.mā.115kha/135; nāyakaḥ — gtso bo gcig tu zad pa'i phyir zhes bya ba ci zhe na/ 'phags pa ni tshangs chen pa dag gi nang du mi skye ste/'phags pa der skye na mthu'i sgo nas gnyi ga gtso bo nyid du 'gyur ba zhig na ekanāyakatvācceti kim? mahābrahmasvāryo nopapadyate āryasya hi prabhāvavatastatrotpāde satyubhayanāyakatvaṃ syāt abhi. sphu.191kha/952; agraṇīḥ — gang pos rlung ni bkag pa dang/ /gnod sbyin tshogs kyi gtso bos shes// pūrṇena pavanaṃ ruddhaṃ jñātvā yakṣagaṇāgraṇīḥ a.ka.285kha/36.63
  2. = sangs rgyas pradhānaḥ, buddhasya nāmaparyāyaḥ — de la blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/ /la las ni rang 'byung bar/de bzhin du la las ni 'dren pa danggtso bo dang tatra kecinmahāmate tathāgatamiti māṃ samprajānanti kecitsvayaṃbhuvamiti nāyakaṃ… pradhānam la.a.132ka/78; prabhuḥ — ston pa sum cu rtsa gnyis mtshan/ /gtso bo dpe byad brgyad cur ldan// dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ he.ta.15kha/50; gtso bo cho ga gang gis dang/ /de bzhin bya ba gang gis ni/ /kye rdo rje yi bris sku ni/ /byed pa bde ba chen pos gsungs// katareṇa vidhānena kayā kriyayā tathā prabho hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha he.ta.26ka/86; gshed ma bgyid pa'i sems can la'ang/ /gtso bo thugs rjer gyur pa gang// vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho śa.bu.110kha/18; bhartā — zhabs'jig rten gsum gyis mchod pa'i gtso la sbyi bos 'dud padaṃ…bhartustrilokamahitaṃ śirasā praṇamya vi.pra. 108kha/1, pṛ.3
  3. tantram — 'di la med pa de nyid gtso bo'o// nistattvamatra tantram vi.sū.22kha/27; dgongs su gsol zhes bya ba la sogs pa la ni pha rol gyi sems gtad pa nyid gtso bo yin no// * > avadhānaṃ pareṇāsamanvāhārādyukto tantraḥ vi.sū.84ka/101
  4. = gtso bo nyid prāmukhyam — chos rnams kyi ni gtso bo ste/ /zhes bya ba ni gtso bo dang ldan pa yin te dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ sū.vyā.202ka/104; prādhānyam — rab tu dbye ba rnam pa drug po gtso bo'i dbye ba dangbar chad rnam pa bzhi'i gnyen po'i dbye bas brtson 'grus yongs su shes par bya ṣaḍvidhena prabhedena vīryaṃ parijñeyam—prādhānyabhedena…caturvibandhapratipakṣabhedena ca sū.vyā. 207kha/111; prābalyam — dka' thub gtso dang kun tu ldan/ /zhes bya ba ni ldan pa ste tapaḥprābalyasaṃyuktamiti yogaḥ sū.vyā.201kha/103; abhyarhitatvam — med na mi 'byung ba 'di nyid kyis du ba gtso bo yin no/ /gang na du ba yod pa de na me yod kyi/ gang na me yod pa de na du ba yod pa ni ma yin te anenaiva cāvinābhāvitvena dhūmasyābhyarhitatvam—yatra hi dhūmastatrāgniḥ, na tu yatrāgnistatra dhūmaḥ abhi.sphu.285kha/1129
  • pā.
  1. (sāṃ.da.) pradhānam — gtso bo rtag pa 'gro ba yi/ /rgyu yin par ni grangs can 'dod// sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam bo.a.35kha/9.127; rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te gtso bo'o// prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam ta.pa.142ka/13; dang por gtso bo las blo skye'o/ /blo las kyang nga rgyal lo/ /nga rgyal lasde tsam lnga dang pradhānād buddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi ta.pa.147ka/21
  2. (ta.) nāyakaḥ — sku gsung thugs kyi dkyil 'khor la dpal ldan rdo rje can gtso bo kāyavākcittamaṇḍale śrīvajrī nāyakaḥ vi.pra. 46ka/4.49; gang zhig bcom ldan 'das la mngon du phyogs pa de ni gtso bo ste phyogs rnams su'o// yo bhagavato'bhimukhaḥ sa nāyako dikṣu vi.pra.39ka/4.20
  3. mukhyaḥ — gtso bo dang ni phal pa la/ /chos mthun chos mi mthun mthong bas/ /dpe dang ldog pa can zhes pa'i/ /gzugs can rnam pa gnyis 'dod iṣṭaṃ sādharmyavaidharmyadarśanādgauṇamukhyayoḥ upamāvyatirekākhyaṃ rūpakadvitayam kā.ā.325ka/2.87; phal pa'i zla ba la brten pa/ /de mtshungs yon tan bstan byas nas/ /gtso bo'i zla ba 'gog byed pa/ /rnam pa de ltar sbyar pa'i 'gog// iti mukhyendurākṣipto guṇān gauṇenduvartinaḥ tatsamān darśayitveti śliṣṭākṣepastathāvidhaḥ kā.ā.327kha/2.161; gzhi mthun pa ni gtso bo dang/ /brtags pa'i dbye ba las gzhan med// sāmānādhikaraṇyañca mukhyāmukhyaprabhedataḥ nāparam pra.a.84ka/91

{{#arraymap:gtso bo

|; |@@@ | | }}