gus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gus pa
* kri. ādriyate —bstanla/ mi gus śāsanaṃ nādriyante śa.bu.91
  • saṃ. ādaraḥ trividhamanuśaṃsaṃ darśayatyādarotpādanārtham sū.a.130ka/2; satkāraḥ gu.si.5.12; gauravam ra.vi.1.166; bhaktiḥ bhaktipravartitajinoditavāsanānām a.ka.70.1; bo.a.2.8; upacāraḥ gus pa dang bcas pa upacārapuraḥsaram jā.mā.56/33; śuśrūṣā śuśrūṣayā dvijasyāsya dharme te ramatāṃ matiḥ a.ka.23.41; sāmīcī gus pa'i las sāmīcīkarma vi.sū.87ka/104; praṇayaḥ gus pa'i spyod pas mchod pūjitaḥ praṇayācāraiḥ a.ka.20.21; vinayaḥ rgyal ba ni gus pas kyang jinasya vinayena ca a.ka.46.11; saṃbhramaḥ gus pa dang bcas pa sasaṃbhramaḥ jā.mā.155/90; avadhānam pra.vṛ.193—4/72.
  • vi. bhaktaḥ skye bo gus pa bhaktajanaḥ a.ka.50.64; rje la gus bhartṛbhaktaḥ kā.ā.2.55; śuśrūṣamāṇaḥ ma.vyu.2424.

{{#arraymap:gus pa

|; |@@@ | | }}