gyur cig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gyur cig
kri. = gyur
  1. bhavatu 'di ltar ni gyur cig evaṃ bhavatu abhi.sphu.252kha/1058; rnal du gnas par gyur cig svasthaṃ bhavatu a.ka.31. 66; astu bde legs su gyur cig svastyastu jā.mā.108/63; khyod kyi lam ni shis gyur cigpanthānaḥ santu te śivā kā.ā.2.140; syām 'di lta bur gyur cig itthaṃ syām abhi.sphu.253ka/1059; thob par gyur cig lābhī syām a.śa.250ka/229; jāyatām dānadharmo'yaṃ siddhau tasyaiva jāyatām a.ka.25.20.
  2. vidhyarthe sahāyakakriyā —thos gyur cig śrṛṇotu su.pra.7ka/12; rnam par grol bar gyur cig vimucyeran abhi.sa.bhā.91kha/124; ldog gyur cig nivarttatām a.ka.51.15.

{{#arraymap:gyur cig

|; |@@@ | | }}