gzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhag pa
* saṃ.
  1. nikṣepaḥ — khri'u dang nya lcibs dag kyang gtsang sbra nyid byas nas gnas ji lta bar gzhag go// pīṭhaśuktayoścaukṣatāṃ kṛtvā nikṣepo yathāsthāne vi.sū. 6kha/7; sthāpanam — chu dron gzhag pa'i phyir nang gi phyogs su bzhag stegs bya'o// taptajalasthāpanārthamabhyantarapārśvakapotamālākaraṇam vi.sū.6ka/6; chu tshags gzhag pa'i phyir gdang bu bya'o// vaṃśasya ca pariśrāvaṇasthāpanārtham vi.sū.39kha/50; bla gab med pa'i mtha' gcig tu gzhag go/ /spungs te yang ngo// sthāpanamekānte'bhyavakāśe rāśīkṛtyāpi vi.sū.79ka/96; avasthāpanam — dran pa rnyed par bya ba'i phyir bye ma bdal ba'i steng du kha bub tu gzhag go/ vālukāsthāne ceṣṭālābhārthamavāṅmukhāvasthāpanam vi. sū.19kha/23; ādhānam — stong nyid ni sgyu ma'i rang bzhin med pa nyid yin la/ bag chags ni des gzhag pa'i shugs yin te śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasyā ādhānam āvedhaḥ bo.pa.211kha/197; ādhāraṇam — nya'am rus sbal lam sbal pa'am chu srin byis pa gsod dam nya khyi ba dag gis ma lus par ldogs kyi bar du gzhag go// āmatsyakacchapamaṇḍūkaśiśumāravullakairnirlehādhāraṇam vi.sū.36kha/46; samarpaṇam bdag nyid kyi ngo bo ma yin pa tha dad pas rang gi ngo bo blo la gzhag pa 'di nyid kyang mngon sum gyi mngon sum nyid yin no// idameva ca pratyakṣasya pratyakṣatvaṃ yadanātmarūpādivivekena svarūpasya buddhau samarpaṇam vā.nyā. 330ka/37; dānam — gal te na na than kor du lo ma'i chang bu dag gzhag go// sāmantake duḥkhanaṃ cet pātra(?patra)vaibhaṅgukānāṃ dānam vi.sū. 81ka/98
  2. = rnam par gzhag pa vyavasthā — 'bras bu bzhi rnams gzhag pa ni/ /rgyu lnga dag ni srid phyiraro// catuḥphalavyavasthā tu pañcakāraṇasambhavāt abhi.sphu.148ka/867; vyavasthitiḥ — tha dad gzhag 'di gang gis 'grub// keneyaṃ siddhā bhedavyavasthitiḥ pra.vā.126ka/2.204; vyavasthānam — de yi dbang gis de gzhag phyir/… /bya ba bdag nyid ma yin yang// tadvaśāt tadvyavasthānādakārakamapi svayam pra.vā.130ka/2.308; nam dmigs par bya ba'i don shes pas mi dmigs pa de na rnam par rig pa tsam du gzhag pa yin te yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati la.a. 122ka/69
  3. sthāpanā—phyogs 'di ni rnam par bshad pa'i nang du bris pa yod mod kyi/ de ni gzhag pa'i phyogs ma yin par mngon te astyeṣa vibhāṣāyāṃ likhitapakṣaḥ sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; pratiṣṭhāpanam — skur pa 'debs pa'i lta ba de gzhag pa'i phyir rigs pa 'ga' zhig yongs su 'dzin pa dang tasyā apavādadṛṣṭeḥ pratiṣṭhāpanārthaṃ kāṃcideva yuktiṃ parigṛhṇanti abhi.sa.bhā.83ka/113;
  1. sthāpyam — dbugs kyi tshogs te mi yi bdag/ /de yi yang ni 'og tu gzhag// tasyāpyadhaḥ sthāpyaṃ śvāsapiṇḍaṃ narādhipa vi.pra.182ka/1.38; ci 'dra'i skyes bu ji lta bur/ /rnal 'byor gzhag pa bdag la gsungs// kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me la.a.65kha/12; sthāpanīyam — de dag la sogs pa gcig nas gcig tu go rims kyi mtshan nyid kyi tshul gyis lung (ma ) bstan pa rnams dris na/ 'di ni gzhag pa ste/ bcom ldan 'das kyis lung ma bstan to zhes zer ro// evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ; sthāpanīyam, bhagavatā avyākṛtamiti vakṣyanti la. a.100kha/47; sthātavyam — lha'i gzugs su gzhag go// devatāmūrtyā sthātavyam he.ta.6ka/14
  2. (bzhag pa ityasya sthāne) skye ba ni gzhag pa dang 'dra'o// nikṣiptavat prarohaḥ vi.sū.14kha/16; niveśitaḥ — sems byung rnams las tshor ba dang/ /'du shes logs shig phung por gzhag// caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau abhi.ko.2kha/1.21; des nithar pa'i lam gzhan zhig snying la gzhag pa yin te anyo hi tena mokṣamārgo hṛdi niveśito bhavati abhi.sphu.98kha/777; sthāpitaḥ — sbyin pa ye shes kyis yongs zin pas 'jig rten dag na mi zad gzhag// dānaṃ jñānaparigraheṇa ca punarloke'kṣayaṃ sthāpitam sū.a.203kha/105; sthitaḥ — g.yon pa khu tshur lte bar gzhag//lag pa g.yas pa glang po che'i/ /sna yi tshul du bzhag pa ni/ /spos kyi glang po'i phyag rgya 'o// vāme nābhasthitā muṣṭirgajapuṣkaramākṛtiḥ dhārayed dakṣiṇe haste gandhahastino mudrayā sa. du.106ka/154; nītaḥ — de phyir drang srong rang nyid kyis gzhag mdo sde gang yin de mi dkrug// tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat ra.vi.128kha/118; prajñaptaḥ — de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o// te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā iti ma.ṭī.293kha/158.(dra.rnam par gzhag pa/ nye bar gzhag pa/ mnyam par gzhag pa/ nges par gzhag pa/ so sor gzhag pa/ legs par gzhag pa/ gtams te gzhag pa/).

{{#arraymap:gzhag pa

|; |@@@ | | }}