gzhan dag ni

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan dag ni
# anye—de lta bas na lta bas kun nas bslang ba'i 'du shes dang sems kho na phyin ci log yin gyi gzhan dag ni ma yin te tasmād dṛṣṭisamutthe eva saṃjñācitte viparyāsau, nānye abhi.bhā.232ka/780; anye hi — smon nas shes pa thob pa gzhan dag ni smon pa lhun gyis grub pas smon nas shes pa mngon du byed pa ma yin no// anye hi praṇidhijñānalābhino nānābhogena praṇidhāya praṇidhijñānaṃ sammukhīkurvanti sū.vyā. 257ka/176; anye punaḥ — blo gros chen po gzhan dag ni yul la rnam par rtog pa zad pas mda'i shugs zad pa bzhin du yul gzhan gyi gnas su song na thar pa'o zhes brjod do// anye punardeśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat la.a.128ka/74; pare — gzhan dag ni don gzhan gyi rgyu mtshan can de'i ngo bo tsam dang ldan pa ma yin pa'i chos kyang rang bzhin du 'dod pas pare hi arthāntaranimittamatadbhāvamātrānvayinamapi svabhāvamicchanti he.bi. 240kha/55; apare — gzhan dag ni gtan tshigs mtshan nyid drug pa'o zhes zer te ṣaḍlakṣaṇo heturityapare he. bi.251kha/68; apare punaḥ — gzhan dag ni gnyi ga'i rang bzhin las/ /nges par sbyor ba ngag gi don yin par 'dzer te apare punarāhuḥ ubhayasvabhāvanirmu (?ryu)kto vākyārthaḥ pra.a.12ka/14
  1. anyaiḥ — 'ga' zhig nags dang gzhan dag ni/ /lha rnams dag gi gnas su song// araṇyaṃ kaiścidākrāntamanyaiḥ sadma divaukasām kā.ā.334kha/3.7
  2. anyeṣām — don nges pa ni lta ba'i shes pa la ltos nas brjod do// gzhan dag ni rang nyid nges pa'i bdag nyid yin pa'i phyir ro// arthaniścitirālocanāpekṣayocyate, anyeṣāṃ svayameva niścayātmakatvāt ta.pa.224kha/917
  3. anyat—bya ba bsgrubs can las la ni/ /khyad par cung zad mi byed la/ /dbang po can nam gzhan dag ni/ /sgrub par byed pa ji ltar 'dod// niṣpāditakriye kañcid viśeṣamasamādadhat karmaṇyaindriyamanyad vā sādhanaṃ kimitīṣyate pra.vā.127kha/2.241; a.ka.10kha/50.104; antaram — sde snod gsum ma ga d+ha'i skad kyis bris so//…rgyud dang rgyud gzhan dag ni legs par sbyar ba'i skad dang tha mal pa'i skad dang piṭakatrayaṃ magadhabhāṣayā… tantratantrāntaraṃ saṃskṛtabhāṣayā prākṛtabhāṣayā… likhitaḥ vi.pra.142ka/1, pṛ.41.

{{#arraymap:gzhan dag ni

|; |@@@ | | }}