gzhan du ni

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan du ni
# anyathā — gzhan du ni tshegs med pa kho nar 'dod chags med pa 'grub pas 'dod chags dang bral bar bya ba'i ched du 'bad pa don med par 'gyur ro// anyathā'nāyāsenaiva rāga(ā)bhāvasiddheḥ vairāgyārthaṃ prayatno'narthakaḥ syāt abhi.sphu.155kha/881; 'di ltar ngos gnyis shin tu rnam par 'byed na gnas mdzes kyi gzhan du ni ma yin no// evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā abhi.sa.bhā.12kha/15; anyathā hi — 'dra bar brtsi ba'i phyirgzhan du na mi 'dra bar brtsis par 'gyur te samagaṇanārtham…anyathā hi viṣamā gaṇanā syāt abhi.sphu.199kha/965; anyathā ca — gzhan du ni yul dang dus dang rang bzhin gyis bskal ba'i don dmigs pa'i rig byar ma gyur pa rnams la rang gi mngon sum log kyang dngos po med par nges pa med pa'i phyir ro// anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhāvaniścayābhāvāt nyā.bi.232ka/117
  1. anyatra — shin tu mdzes te gzhan du ni/ /grong pa nyid kyi nus pa brten// atisundaramanyatra grāmyakakṣāṃ vigāhate kā.ā.321kha/1.95
  2. anyasya — gzhan la the tshom gzhan du ni/ /brjod pa'i tshul ni 'thad par dka'// anyat sandigdhamanyasya kathane durghaṭaḥ kramaḥ pra.a.15kha/18
  3. anyaḥ — 'di kho nar bden pa mngon par rtogs kyi khams gzhan du ni ma yin pa dang ihaiva satyābhisamayo nānyadhātau abhi.sphu.171kha/916; antaram—'dod par tshe yongs gyur pa'i 'phags/ /khams gzhan du ni 'gro ba med// na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ abhi.bhā.24ka/958; antaraṃ ca — dus gzhan du ni zhig pa dang/ /don dam du dang phan tshun dang/ /mi rtag pa ni rnam pa bzhi// kālāntaraṃ ca pradhvastaṃ paramārthetaretaram caturvidhamanityatvam la.a.185ka/154.

{{#arraymap:gzhan du ni

|; |@@@ | | }}