gzhan yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan yang
# api ca—gzhan yang tshogs pa can phyir te/ /skyes bu las byung gtam bzhin no// api cāsya kathāvat tu saṅghātāt pauruṣeyatā ta.sa.85ka/782; gzhan yang khyod kyis gang blangs pa/ /de dag thams cad de bzhin 'gyur// api ca yadabhiprārthitaṃ sarvaṃ tattathaiva bhaviṣyati jā.mā.35kha/41; api tu — mtshams med lnga ni byed pa dang/ /srog chags gsod la dga' ba dang/ /gzhan yang skye ba dman gang dang/ /rmongs dang ma rungs las byed dang// pañcānantaryakāriṇaḥ prāṇivadharatāśca ye api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ he.ta.14kha/46; gzhan yang nga'i bstan pa ji srid yod kyi bar du yang/ nyan thos rnams kyi yo byad med par mi 'gyur na/ da ltar lta ci smos api tu yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṣyati prāgevedānīmiti a.śa.47ka/40; api khalu — slob dpon gyis gzhan yang zhes bya ba rgyas par smos te api khalviti vistareṇācāryaḥ abhi.sphu.218ka/996; kiñca — gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa. 310kha/1083; kiṃ ca bhūyaḥ — gzhan yang/ 'jig rten phan brtson rnams la bstan pa dang/ /brtson 'grus zhan la spro ba bskyed pa dang// kiṃ ca bhūyaḥ—sandarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām jā.mā.5ka/4; bhūyaḥ — gzhan yang sangs rgyas 'od srung gi dring la rab tu byung ste bhūyaḥ kāśyape bhagavati pravrajito babhūva a.śa.246kha/226; punaraparam — gzhan yang skyes bu gang zag tshul khrims dang ldan pa ni/ 'chi ba'i dus la bab bar gyur pa de'i tshe punaraparaṃ śīlavān puruṣapudgalaḥ maraṇakālasamaye pratyupasthite śrā.bhū.24ka/60; blo gros chen po gzhan yang de bzhin gshegs pa rnams kyi chos bstan pa ni bzhi las rnam par grol ba ste punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā la. a.93kha/40; punarapi — gzhan yang 'bras bu yod par smra ba rnam pa gzhan gyis sun dbyung ba'i phyir/ 'o ma sogs la zho la sogs/ /zhes bya ba la sogs pa smos te punarapi satkāryavādaṃ prakārāntareṇa dūṣayannāha—kṣīrādiṣu cetyādi ta.pa.160kha/43; bhūyo'pi mi.ko.64ka
  1. atha vā — gzhan yang 'di ltar rang bzhin 'ga' zhig rang nyid rab tu 'jug pa dang ldog pa rjes su shes pa yin pa/ de'i tshe atha vā yadi ca kasyacit svabhāvasya pravṛttirnivṛttirveti svayamapyanujñāyate, tadā vā.nyā.331kha/44; yadvā — zla ba nyid ces brjod pa na/ /mthun pa'i phyogs la'ang rjes 'jug ste/ /la lar mi 'am gzhan yang ste/ /ga pur dngul skya sogs pa la'o// candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvartate kvacinmāṇavake yadvā karpūrarajatādike ta.sa.51kha/503; dra.— gzhan yang gang g.yos su byas shing/ zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117
  2. i. anyaśca — sdig pa gzhan yang slan chad mi bgyid do// nānyacca pāpaṃ prakaromi bhūyaḥ bo.a.4ka/2.9; bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste/ de las gzhan yang 'khor ba yin no// ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣastadanyaśca saṃsārī ta.pa.142ka/13; gzhan yang rig ma mang po ni/ sems can rjes su 'dzin pa mo/ /'di lta ste/ nag mo gtsigs mabum pa'i lto ma anyāśca bahavo vidyāḥ sattvānugrahakārikāḥ tadyathā—kālī karālī…kalaśodarī ba.mā.169kha; paro'pi — sgyu ma yis/ /rmongs nas gzhan yang yongs sim 'gyur// māyāmohitaḥ… paro'pi parituṣyati a.ka.80ka/8.10 ii. anye ca — de nas de'i pha ma dang gzhan yang khyim de na gnas pa rnams kyis tshig brjod pa de thos nas athāsyā mātāpitarāvanye ca gṛhavāsinastaṃ vākyavyāhāraṃ śrutvā a.śa.192ka/178; gzhan yang nyon mongs dri ma drug// anye ca ṣaṭkleśamalāḥ abhi.bhā.250kha/845; anye punaḥ — blo gros chen po gzhan yang 'byung ba dang yon tan dang rdul dang rdzas dang dbyibs dang dpe tshul gyi khyad par mthong nas anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasanniveśaviśeṣaṃ dṛṣṭvā la.a.75ka/23; anye'pi — de bzhin du rgan po chos ston pa po ma yin pa'i man ngag dang ldan pa gzhan yang ste sems can gyi don byed mi nus pa'i phyir ro// evamanye'pi jyeṣṭhā (na bho.pā.) dharmadeśakā upadeśakā iti sattvārthakaraṇe'śaktatvāditi vi.pra.182kha/3.202
  3. i. anyaṃ ca — lta ba de yang spong la/ lta ba gzhan yang mi len to// imāṃ ca dṛṣṭiṃ pratinisṛjati, anyāṃ ca dṛṣṭiṃ nopādatte a.śa.280ka/257; paraṃ vā — gzhan yang dge ba yongs su bzung ba dang dge ba sogs pa che yang rung chung yang rung ba yang dag par 'dzin du 'jug/ 'dul bar byed/ 'dzud par byed/ 'jog par byed pa paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati bo.bhū.13kha/17 ii. parānapi — yon tan lam du bdag nyid 'gro bar byed/ /gzhan yang lam de nyid du 'dzud par byed// vrajati guṇapathena ca svayaṃ nayati parānapi tena vartmanā jā.mā.35ka/41; gzhan yang ma byin par len pa spong ba la yang dag par 'god do// parānapi ca adattādānaviramaṇāya samādāpayati a.sā.286kha/161.

{{#arraymap:gzhan yang

|; |@@@ | | }}