gzhon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhon pa
* vi.
  1. yuvā — gzugs ni zla yod ma yin pha rol gnon pa'i nor ldan mkhas shing dul la gzhon// rūpeṇāpratimaḥ parākramadhano vidvān vinīto yuvā nā.nā. 233ka/73; kumāraḥ — shin tu gzhon sukumāraḥ a.ka.169kha/19.69; bālaḥ — nyi gzhon bālātapaḥ kā.ā.330kha/2.255; bu gzhon pa la pha bzhin du/ /sems can mi 'tshe sgrub par byed// pitā yathā sute bāle sattvāheṭhe prapadyate sū.a.189kha/87; śiśuḥ — de dag thams cad kyang gzugs bzang bagzhon pa tāśca sarvā abhirūpāḥ… śiśavaḥ rā.pa.246kha/145; navaḥ — na tshod gzhon zhing mdzes pa'i gzugs// navaṃ vayaḥ priyā mūrtiḥ a.ka.62kha/6.109; sems can rnams kyi tshe srog g.yo/ /lang tsho gzhon pa de bas kyang// capalaṃ prāṇināmāyustato'pi navayauvanam a.ka.335kha/43.12; taruṇaḥ ma.vyu.4078 (65kha); navakaḥ — rgan pa med na gzhon pa la gnas bca' bar bya'o// vṛddhābhāve navakaṃ niḥśrayeta vi.sū.3kha/3; kanīyān — spun zla gzhon pa kanīyān bhrātā a.ka.284kha/36.56; kaniṣṭhaḥ — de nas rjes su gnang ba thob nas slar yang tshogs kyi 'dus par zhes pa rigs kyi dbus su sngar thu bo'i ming gang yin pa de ni chung ba nyid du 'gyur te/ gzhon pa nyid du 'gyur ro// tatrājñāṃ labdhvā hi bhūyo vrajati gaṇakule gotramadhye yaḥ prāg jyeṣṭhanāmā sa laghutvaṃ vrajati kaniṣṭho bhavati vi.pra.153kha/3.101; laghukaḥ — de la dge slong rnams las gang zhig dbang gis rgan pa ste/ 'on kyang rmongs pa dang/ gzhon pa ni slob dpon chen po rgyud ston pa po yin na tatra bhikṣūṇāṃ yo jyeṣṭhaḥ sekena kintu mūrkhaḥ, laghuko mahācāryastantradeśakaḥ vi.pra.182kha/3.202
  2. = gzhon nu ma taruṇikā — 'on kyang bu mo 'di gzhon lags kyi api tveṣā taruṇikā dārikā vi.va.137ka/1.26;
  • saṃ.
  1. yuvā — gzhon yang rgan pa'i nye bar zhi la dga'// yuvā'pi vṛddhopaśamābhirāmaḥ jā.mā.46kha/55; bālaḥ — gzhon la mdza' bas yongs 'dris pa/ /blon po'i bu gzhon 'od (?'dod )ldan ni/ /'dod pa'i snying po zhes pa yis/ /de la dal gyis 'dod pa bsten// bālaprītyā paricitastāṃ mantritanayo yuvā kāmasārābhidhaḥ svairamakāmayata kāmukaḥ a.ka.286ka/106.6
  2. bālyam — bdag gis gzhon la yon tan bsgrubs/ /dar la babs tshe nor zas bsgrubs/ /bu gcig bālye guṇārjanaṃ putra tāruṇye draviṇārjanam mayā kṛtam a.ka.301kha/39.48.

{{#arraymap:gzhon pa

|; |@@@ | | }}