gzhu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhu
dhanuḥ, śarāsanam — nyid kyis gzhu de zla gam bzhin du bdungs nas gnam mda' 'phangs te svayaṃ ca taddhanurardhacandrākāreṇāropya śaraḥ kṣiptaḥ a.śa.240kha/221; gzhu rnams rab tu bkang nas su// ānamyamānāni dhanaṃṣi jā.mā.161kha/186; gzhu dang tsA pa d+ha n+wa dang/ /mda' za mda' 'phen kA rmu kaM// dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam a.ko.191kha/2.8.83; dhanyate niṣaṅgibhirabhyarthyata iti dhanuḥ dhana dhānye sānto'yam a.vi.191kha/2.8.83; cāpaḥ—skye bo rnams la sdug bsngal dbang byed pa/ /de yis ma bzod snying rje'i gzhu drag dang/ /sbyin pa'i mda' rnams char bzhin 'bebs pa yis/ /de dang lhan cig g.yul chen 'gyed pa 'dra// amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prasṛtāvalepam dāneṣuvarṣī karuṇorucāpastairyuddhasaṃrambhamivājagāma jā.mā.46kha/55; kārmukam — me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; lus med gzhu ni drangs pa yi/ /ngal ba 'bras bu yod par gyur// saphalo'bhūdanaṅgasya kārmukākarṣaṇaśramaḥ a.ka.364ka/48. 74; kodaṇḍaḥ — drag po gzhu yi dkyil 'khor can/ /de nas gtum po 'ongs gyur te// athājagāma caṇḍālaścaṇḍakodaṇḍamaṇḍalaḥ a.ka.130ka/66.60; la yig las gzhu dang wa yig las ut+pal dang kodaṇḍo lakāreṇa, utpalaṃ vakāreṇa vi.pra.52ka/4.71;
  • pā.
  1. dhanuḥ i. rāśiviśeṣaḥ — khyim sum cu rtsa drug la 'di lta ste/ lug danggzhu dangtha ma ste ṣaṭtriṃśad rāśayaḥ, tadyathā—meṣaḥ… dhanuḥ… adhamaśceti ma.mū.105ka/14; lug dang 'khrig pa dang seng ge dang srang dang gzhu dang bum pa'i khyim g.yon gyi rtsa la zla ba meṣamithunasiṃhatulādhanuḥkumbharāśau vāmanāḍyāṃ candraḥ vi.pra.237kha/2.40 ii. parimāṇaviśeṣaḥ — sor bcu gnyis la ni mtho gang ngo// mtho do la ni khru gang ngo// khru bzhi la ni gzhu gang ngo// dvādaśāṅgulīparvāṇi vitastiḥ dve vitastī hastaḥ catvāro hastā dhanuḥ la.vi.77ka/104 iii. hastamudrāviśeṣaḥ — de nyid phreng ba yang dag bsdus/ /kha sbyar 'dra bar yang dag 'byung/ /mdzub mo gnyis kyi rtse sprad pa/ /gzhu dang 'dra bar bya ba yin/ /mthe bo gnyis ni chang par gnon/ /de ni gzhu yi phyag rgyar mtshon// tadeva mālāṃ saṅkocya sampuṭākārasambhavam tarjanyāvubhau śliṣya kuryāddhanusannibham aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate ma.mū.251kha/286
  2. kodaṇḍam, hastacihnaviśeṣaḥ — de bzhin du dmar po'i phyag gi mthil bzhi la dang por gzhu dangbzhi par pad+ma dkar po'o// tathā rakte karatalacatuṣke prathame kodaṇḍam…caturthe śvetakamalam vi.pra. 36kha/4.14.

{{#arraymap:gzhu

|; |@@@ | | }}