gzhug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhug pa
* saṃ.
  1. veśaḥ, praveśaḥ — de nas gzhug pa ni kun gzhi rnam par shes pa dang mig gi dbang po las skyes pa rmugs byed kyis byed do// tato veśaṃ jambhakaḥ karoti cakṣurindriyajanitamālayavijñānam vi.pra.50ka/4.53; pravṛttiḥ — 'dir dang por dbang bdun sbyin pa ni gzhug pa'i don dang sngags bzlas pa dang dkyil 'khor sgom pa'i don du ste iha prathamaṃ saptābhiṣekadānaṃ pravṛttyarthaṃ mantrajāpamaṇḍalabhāvanārtham vi.pra.94ka/3.5; avatāraṇam, o ṇā — 'jig rten gzhug pa'i don du ni/ /mgon pos dngos bstan lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ bo.a.31ka/9.7; ldem por dgongs pa thams cad ni mdor na gzhug pa la ldem por dgongs pa la sogs pa bzhir 'gyur ro// sarve'bhisandhayo'bhisamasya catvāro bhavantyavatāraṇābhisandhyādayaḥ abhi.sa.bhā.84kha/115; saṃkrāmaṇam — gsad ba la ji lta ba de bzhin du bskrad pa dang dbye ba dang rims gzhug pa la yang ngo/ yathā māraṇe tathoccāṭane vidveṣe jvarasaṃkrāmaṇe ceti vi.pra.73kha/4.138
  2. viniveśanam — der skar khung dra ba can dang sgo glegs can dang 'khor gtan dang gnam gzer dang 'phred gtan dang bcas par gzhug go// jālavātāyanakavāṭikācakrikāghaṭikāsūcīnāṃ ca viniveśanam vi.sū.6ka/6; dānam — dra ba dang sgo glegs dag gzhug go// jālikākavāṭikayoḥ dānam vi.sū.95ka/114; mi 'gul bar bya ba'i phyir shar ba gzhug go// akampanāyāsyāmavasaṅgadānam vi.sū.94kha/113; steng du bu gu'i nye 'khor du rkang rten dag gzhug go// pādakayorupachidramupari dānam vi.sū. 81ka/98; phug rdugs la wa gzhug par bya'o// tamaṅgasya pranāḍikādānam vi.sū.81ka/98; dra.chos nyan du gzhug pa'i gnas skabs su dharmaśravaṇadānāvasthāyām vi.sū.53kha/68
  3. sthāpanam — de ni zung ngam chos gos kyi gdang bu la gzhag go// nāgadantake cīvaravaṃśe vā tasyāḥ sthāpanam vi.sū.77ka/94; āropaṇam — byi dor byas shing gzhug par bya'o// nirmādyāropaṇam vi.sū.8ka/8
  4. kṣepaḥ — shing dang g.yeng ba dag gzhug pa dang drang ba dang bshal ba dag kyang ngo// kāṣṭhaplavayoḥ kṣepākarṣaṇotpāṭanānām vi.sū.38kha/48; prakṣepaḥ — dri ma med par bya ba'i phyir mer gzhug go/ nirmādanārthamagnau prakṣepaḥ vi.sū.77ka/94; nikṣepaḥ — gal te ma gyur na ka ba'am rtsig pa'i gseb tu gzhug go// na cet stambhaśuṣire kuḍyasya vā nikṣepaḥ vi.sū. 43kha/55; nidhānam — bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go// niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46; nad pas sman gzhug pa'i phyir mchan khug bcang bar bya'o// dhārayedābādhikaḥ kacchapuṭaṃ bhaiṣajyanidhānāya vi.sū. 76kha/93;

{{#arraymap:gzhug pa

|; |@@@ | | }}