gzims pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzims pa
=( nyal ba ityasya āda.)
  1. svāpaḥ, śayanam — gnyid dang nyal dang gzims pa dang/ /rmi lam legs bab ces kyang bya// syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi a.ko.145ka/1.8.36; svapitīti svāpaḥ, svapnaḥ ñiṣvap śaye a.vi.1.8.36
  2. = gzims mal śayyā — mgon po mya ngan 'das gzims ltar/ /'dod pa'i phyogs su nyal bar bya// nāthanirvāṇaśayyāvacchayītepsitayā diśā bo.a.14ka/5.96; śayanam — nyal ba gzims pa sha ya nI// śayyāyāṃ śayanīyavat śayanam a.ko. 180kha/2.6.138; śete'tra śayyā, śayanīyaṃ ca śayanaṃ ca a.vi.2.6.138;

{{#arraymap:gzims pa

|; |@@@ | | }}