gzugs bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs bzang
* vi. suvarṇaḥ — de nas bcom ldan sku gzugs ni/ /dri med ras la 'phos pa dag/ /gzugs bzang bsgom pa mngon shes des/ /dal bus yang dag rdzogs par byas// saṃkrāntāṃ nirmalapaṭe chāyāṃ bhagavatastataḥ suvarṇabhāvanābhikhyāṃ te (jñāste li.pā.) śanaiḥ samapūrayan a.ka.308kha/40.22; abhirūpaḥ — khye'u gzugs bzang zhing blta na sdug la dārakaḥ…abhirūpo darśanīyaḥ a.śa.167ka/155; gzhon nu gzugs bzang pozhig byung ngo// kumāro jātaḥ, abhirūpaḥ vi.va.170ka/1.59; 'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba rājñaścakravartinaḥ strī bhavati abhirūpā vi.va.139kha/1.29; kamanīyarūpaḥ, o pā — ri dwags mo ltar mig dkyus ring bas gzugs bzang ba dīrghekṣaṇā mṛgavadhūkamanīyarūpā vi.va.215ka/1.91; rūpī — der gzugs bzang ba yid las byung badus ring por gnas par 'gyur ba te tatra bhavanti rūpiṇo manomayāḥ…dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.94ka/770; tanvī — me tog mda' can gzhu yi 'khri shing gzugs bzang lto ba phra ba'i mdzes ma de sā tanvī kusumeṣukārmukalatā kṣāmodarī sundarī a.ka.106ka/10.71; gzugs bzang de'i/ /skyengs pas gdong ni dman pa yis// sā tanvī vailajyavinatānanā a.ka.72ka/7.18;
  • saṃ.
  1. surūpam — legs pa nyid ni gzugs bzang ba bzhin no// praśastatvaṃ surūpavat pra.a.2ka/3; rūpam — ma ning gzugs bzang mi bzang zhing/ /'dod ldan rnams kyis brtags ci phan// ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā pra.vṛ.321kha/71; rūpaśobhā — 'di ni bskal pa bzang po'i byang chub sems dpa' yin na/ gzugs bzang po dang mi ldan pas bdag nyid gsod par byed kyis ayaṃ bhadrakalpīyo bodhisattvo rūpaśobhāvirahādātmānaṃ praghātayati vi.va.191kha/1.66
  2. = gzugs bzang nyid surūpatvam — kha dog la sogs phun sum dngos/ /de las gzugs bzang grags ldan dang// varṇādisampadā vastu surūpatvaṃ yaśasvi vā abhi.ko.15ka/4.116; abhirūpatā — kha dog phun sum tshogs pa ni gzugs bzang zhing blta na sdug la mdzes pa nyid do// abhirūpatā darśanīyatā prāsādikatvaṃ varṇasampat bo.bhū.16ka/19;
  1. vararūpaḥ, tathāgataḥ — bcom ldan 'das pad ma'i bla ma danggzugs bzang dang'od srung gis kyang bhagavatā padmottareṇa ca…vararūpeṇa ca…kāśyapena ca la.vi.4ka/4
  2. surūpaḥ, nṛpaḥ — dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na rgyal po gzugs bzang zhes bya ba zhig rgyal po byed dede la btsun mo mdzes ldan mabu gcig pa mdzes ldan zhes bya ba bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati…tasya ca rājñaḥ sundarikā nāma devī… sundarakaśca nāmnā ekaputraḥ a.śa.95ka/85.

{{#arraymap:gzugs bzang

|; |@@@ | | }}