gzugs med pa'i khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs med pa'i khams
pā. ārūpyadhātuḥ, dhātubhedaḥ — gzugs med pa'i khams skye ba'i bye brag gis ni rnam pa bzhi ste/ 'di lta ste/ nam mkha' mtha' yas skye mched dang rnam shes mtha' yas skye mched dang ci yang med pa'i skye mched dang 'du shes med 'du shes med min gyi skye mched do// upapattibhedena caturvidha ārūpyadhātuḥ yaduta ākāśānantyāyatanam, vijñānānantyāyatanam, ākiñcanyāyatanam, naivasaṃjñānāsaṃjñāyatanamiti abhi.bhā.109ka/383; 'di na gzugs med pas gzugs med pa'o/ /gzugs med pa'i ngo bo ni gzugs med pa nyid do/ /yang na gzugs su rung ba ni gzugs so/ /gzugs med pas na gzugs med pa'o/ /de'i ngo bo ni gzugs med pa nyid do/ /de dang ldan pa'i khams ni gzugs med pa'i khams so// nātra rūpamastītyarūpaḥ, arūpasya bhāva ārūpyam; rūpaṇīyo vā rūpyaḥ, na rūpyo'rūpyaḥ, tadbhāva ārūpyam, tatpratisaṃyukto dhāturārūpyadhātuḥ abhi.bhā.110ka/385; virūpo dhātuḥ — gzugs med pa'i khams su lus med par yang yod par khas len pa'i phyir ro// virūpe dhātau kāyamantareṇāpi bhāvābhyupagamāt ta.pa.103ka/656.

{{#arraymap:gzugs med pa'i khams

|; |@@@ | | }}