kau sham bi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kau sham bi
nā. = mdzod ldan kauśāmbī
  1. deśaviśeṣaḥ rā.ko.2.210; sngar rgya gar dbus phyogs su yod pa'i rgyal khab mdzod ldan bo.ko.30; cho.ko.13
  2. nagarabhedaḥ ( vatsapattanam) śa.ko.36; bodhisattvasya janmakālasamaye caturmahānagareṣu catvāro mahārājā abhūvan tadyathā rājagṛhe mahāpadmasya putraḥ, śrāvastyāṃ brahmadattasya putraḥ, ujjayinyāṃ rājño'nantanemeḥ putraḥ, kauśāmbyāṃ rājñaḥ śatānīkasya putraḥ vi.va.4kha/2.75; kauśāmbyāṃ vatsanṛpatirbabhūvodayanābhidhaḥ a.ka.35.3; kuśāmbastu mahātejāḥ kauśāmbīmakarot purīm sā ca purī gauḍadeśāntargatavatsabhūmigatā vā.ko.2279; idānīṃ saiva purī pāṭalīputranagarī pāṭanā iti bhāṣāyāṃ prasiddhā jātā rā.ko.2.210.
    = kausham bi/

{{#arraymap:kau sham bi

|; |@@@ | | }}