kha ton byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha ton byed pa
# kri.
  1. svādhyāyati — ya imāṃ prajñāpāramitāmudgṛhṇāṃti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati a.sā.46ka/26; tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti śi.sa.40ka/38
  2. svādhyāsyati — ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati a.sā.46ka/26 saṃ.
  3. svādhyāyaḥ — sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇadhāraṇasvādhyāyābhiyogaḥ bo.bhū.50ka/58; bo.bhū.41ka/48;
  • pā. svādhyāyaḥ, daśasu dharmacaryāsu ekā — lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.vi.5.9—10; svādhyāyanam — mahāyānasya lekhanam, pūjanam… svādhyāyanam, cintanam, bhāvanañca ma.bhā.21kha/5. 10; ma.vyu.910 vi. svādhyāyī — pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt mūlā āpattayo hyetā bo.pa.79.

{{#arraymap:kha ton byed pa

|; |@@@ | | }}