khab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khab
# sūciḥ, o cī, sīvanadravyam — khab kyi mig tu skud pa gzhug ma nus sūcīchidraṃ sūtrakaṃ na śaknoti pratipādayitum a.śa.93ka/84; ma.vyu.8971; sadā viśanti me karṇe tadguṇastutisūcayaḥ a.ka.5.28; sūcikā lo.ko.227; sūcakaḥ śrī.ko.169kha
  1. = rgyal po'i pho brang gṛham — rgyal po'i khab rājagṛham a.ka.9.42; khab na bzhugs pa las mngon par ma byung ba anabhiniṣkrāntagṛhāvāsaḥ sa.pu.8kha/12; veśma — cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.4.57
  2. patnī — yato naināṃ rājā draṣṭumapi arhati, kutaḥ punaḥ patnītvaṃ gamayitum jā.mā.146/85; śa.ko.139; bkas bkod rgyud 'dzin gyi rgyal po'i bud med kyi ming da.ko.68; khab tu blangs te vivāhena a.ka.24.63.

{{#arraymap:khab

|; |@@@ | | }}