khams bco brgyad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khams bco brgyad
aṣṭādaśa dhātavaḥ :
  1. mig gi khams cakṣurdhātuḥ,
  2. gzugs kyi khams rūpadhātuḥ,
  3. mig gi rnam par shes pa'i khams cakṣurvijñānadhātuḥ,
  4. rna ba'i khams śrotradhātuḥ,
  5. sgra'i khams śabdadhātuḥ,
  6. rna ba'i rnam par shes pa'i khams śrotravijñānadhātuḥ,
  7. sna'i khams ghrāṇadhātuḥ,
  8. dri'i khams gandhadhātuḥ,
  9. dri'i rnam par shes pa'i khams ghrāṇavijñānadhātuḥ,
  10. lce'i khams jihvādhātuḥ,
  11. ro'i khams rasadhātuḥ,
  12. lce'i rnam par shes pa'i khams jihvāvijñānadhātuḥ,
  13. lus kyi khams kāyadhātuḥ,
  14. reg bya'i khams spraṣṭavyadhātuḥ,
  15. lus kyi rnam par shes pa'i khams kāyavijñānadhātuḥ,
  16. yid kyi khams manodhātuḥ,
  17. chos kyi khams dharmadhātuḥ,
  18. yid kyi rnam par shes pa'i khams manovijñānadhātuḥ ma.vyu.2040

{{#arraymap:khams bco brgyad

|; |@@@ | | }}