khong du chud par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khong du chud par bya ba
* saṃ. adhigamaḥ — acintyajñānaviṣayādhigamāya yāvatsarvajñānaviṣayādhigamāya da.bhū.168kha/2; anubodhaḥ — dharmapratisaṃvidā sarvatathāgataikalakṣaṇānubodhamavatarati da.bhū.255kha/52; anubodhanam — rūpakāyasaṃdarśanavaineyānāṃ pratyupāsanavaineyānāmanubodhanavaineyānām ga.vyū.187kha/270; pratibodhanam — tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.17ka/27; pratipādanam; pratipattiḥ lo.ko.245;
  • kṛ. gantavyam — anayā vartanyā'nyadapi gantavyam abhi.bhā.231-1/826; avagantavyam vā.ṭī.63kha/17; anugantavyam lo.ko.245; boddhavyam he.bi.144-4/71; pratipattavyam — sāmarthyādeva tu sa pratipattavyaḥ nyā.ṭī.37ka/12; pratyetavyam la.a.80ka/27; pratipādayitavyam — vaktrā hyatra paraḥ pratipādayitavyaḥ nyā.ṭī.88ka/243; vibhāvayitavyam — yatra kvacitsūtrānte'yamevārtho vibhāvayitavyaḥ la.a.85kha/33.

{{#arraymap:khong du chud par bya ba

|; |@@@ | | }}