khong khro

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khong khro
* saṃ= zhe sdang dveṣaḥ — śrutvā kṣapaṇakaḥ kṣipramabhūd dveṣaviṣākulaḥ a.ka.9.9; krodhaḥ — kṣāntiḥ krodharajaḥpramārjananadī a.ka.5.50; krudh — kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau a.ko.1.7.26; pratighātaḥ — dharme ca pratighātamāvaraṇaṃ ca dharmavyasanasaṃvartanīyaṃ karmetyayamatrādīnavaḥ sū.a.134ka/8;
  • pā. pratighaḥ i. ṣaḍanuśayeṣu ekaḥ — mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā māno'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1 ii. ṣaṭkleśeṣu ekaḥ — kleśā rāgapratighamūḍhayaḥ mānadṛgvicikitsāśca tri.11, 12; pratighaḥ sattveṣvāghātaḥ, sattveṣu rūkṣacittatā yenāviṣṭaḥ sattvānāṃ vadhabandhanādikamanarthaṃ cintayati tri.bhā.157kha/60.

{{#arraymap:khong khro

|; |@@@ | | }}