khrel med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khrel med pa
* pā. anapatrāpyam
  1. aṣṭaparyavasthāneṣu ekam — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā abhi.ko.5.47; anapatrapā abhi.bhā.233-4/845
  2. upakleśabhedaḥ — anapatrāpyaṃ parato'vadyenālajjā tri.bhā.160kha/69; atrapā tri.13.
  • vi. anapatrapaḥ — ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ rā.pa.256ka/159; nistrapaḥ a.ka.41.12; kṛtaghnaḥ jā.mā.421/247.

{{#arraymap:khrel med pa

|; |@@@ | | }}