khu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khu ba
# rasaḥ, sarveṣāmannadadhyādīnāmagrarasaḥ 'bras bu'i khu ba phalarasaḥ; sdong po'i khu ba gaṇḍarasaḥ śi.sa.76kha/75; rasakaḥ vi.sū.76ka/93; maṇḍaḥ, o ḍam — zho ga chu la sogs pa'i khu bas dadhyādimaṇḍena vi.sū.79ka/96; dravaḥ vi.sū.36ka/45; dravatā pra.a.31-3/70; manthaḥ — evaṃrūpam ahamāhāramāharāmi manthān vā apūpān vā odanakulmāṣān vāpare vā bo.bhū.200ka/269; āsavaḥ — vicūrṇapuṣpāsavasiktabhūtalam jā.mā.399/233; madhu — bālaiḥ pravālaiḥ sa mahīruhāṇāṃ puṣpādhivāsairmadhubhiśca hṛdyaḥ phalaiśca nānārasagandhavarṇaiḥ saṃtoṣavṛttiṃ bibharāṃcakāra jā.mā.416/245
  1. śukram i. = khu chu vīryam — abhyāsādanyadīyeṣu śukraśoṇitabinduṣu bhavatyahamiti jñānamasatyapi hi vastuni bo.a.8.111; pra.a.115ka/123; tatparyāyāḥ : zla ba tejaḥ, thig le retaḥ, sa bon bījam, stobs ldan vīryam, dbang por 'gro indriyam a.ko.2.6.62; retaḥ gu.sa.101ka/23; tejaḥ mi.ko.88ka; madaḥ pra.a.115ka/123; hiraṇyam śrī.ko.184kha ii. pañcāmṛteṣu ekam mi.ko.9kha
  2. = gza' pa sangs śukraḥ, grahaḥ mi.ko.32ka; cho.ko.79
  3. pā. (vai.da.) = gsher ba dravatvam, guṇapadārthaḥ ma.vyu.4615.

{{#arraymap:khu ba

|; |@@@ | | }}