khung bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khung bu
# = bu ga chidram — tasya suptasya ratnāni dṛṣṭvā baddhānyathānujaḥ prahartuṃ vyasanacchidre krūraḥ samupacakrame a.ka.31.19
  1. bilam — bhogaiḥ saha bhujaṅgānāṃ dṛṣṭo bhavabile kṣayaḥ a.ka.10.80
  2. = dong khāniḥ vi.pra.95ka/3.8; kuharam — etena kṛṣṭāḥ svapathapraṇaṣṭāḥ spṛhābhidhāne kuhare patanti a.ka.59.14
  3. = spu'i khung kūpaḥ — ba spu'i khung bu romakūpaḥ vi.pra.67ka/4.119.

{{#arraymap:khung bu

|; |@@@ | | }}