khyab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyab pa
* kri. (aka.; avi.)
  • saṃ.
  1. vyāptiḥ — dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati viṣayo niyato vyāptiḥ svabhāvastasya karma ca abhi.a.2.1; vyāpanam — dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanāt sū.a.255kha/175; nyā.ṭī.84kha/231; spharaṇam — yathā gaganaṃ sarvabuddhakṣetraspharaṇam, evaṃ sarvasattvamaitrīspharaṇaṃ taddānaṃ dadāti śi.sa.149ka/144; kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryam ra.vi.124ka/104; dhmāpanam — sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt abhi.sphu.293kha/1144; sphuraṇam vi.sū.23ka/28; vitānam — yul la khyab par gnas pa deśavitānāvasthitaḥ ta.pa.124ka/697; avaṣṭambhaḥ — yul thams cad du khyab par gnas pa la sakaladeśāvaṣṭambhena avasthitasya ta.pa.209kha/889; sphuṭatvam — rtswa sngon pos thams cad khyab pa la yang ngo sphuṭatve ca nīlatṛṇaiḥ sarvasya vi.sū.54kha/70;
  1. pā. prasṛtā, vāgbhedaḥ — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ … prasṛtā sarvavidyāsthānakauśalyānugatatvāt sū.a.183kha/78;
  • vi.
  1. vyāpī — dngos po thams cad la khyab pa sarvavastuvyāpinaḥ ta.pa.321ka/1108; ma.bhā.2.1; vyāpakaḥ — vyāpina iti agnidhūmādisakalapadārthavyāpakasya ta.pa.35kha/578; vibhuḥ — nityamekaṃ vibhuṃ dravyaṃ kālameke pracakṣate ta.pa.159kha/772; visarpiṇī ta.sa.61kha/585.
  2. ākulaḥ — mun pas khyab pa tamasākulam la.vi.148ka/219; saṅkulaḥ — grāmaśmaśāne ramase calatkaṅkālasaṅkule bo.a.8.70; kalilaḥ — khyod kyi bstan/ de ltar legs pas khyab 'di la evaṃ kalyāṇakalilaṃ tavedam… śāsanam śa.bu.91.
  • bhū.kā.kṛ. vyāptaḥ — kevalaṃ vijñānasattayā vyāptaṃ yanmaraṇaṃ tadiha hetuḥ nyā.ṭī.73kha/191; vyāpitaḥ pra.a.36kha/42; prasṛtaḥ sū.a.183kha/78; visṛtaḥ — rtag tu thams cad la khyab pa sadā sarvatra visṛte ra.vi.125kha/108; pravisṛtaḥ ra.vi.4. 2; vyastaḥ vi.sū.14kha/16; saṃsarpitaḥ — sarvāṅgasaṃsarpitapāpakuṣṭhaṃ haranti a.ka.85.1; avakīrṇaḥ jā.mā.395/232; samākīrṇaḥ — pañcaraśmisamākīrṇaṃ vajrapadmaṃ ca bhāvayet gu.sa.100kha/22; līḍhaḥ — kṣaṇikānāṃ satāmanityatā kṣaṇikānityatā, tayā līḍhaṃ samākrāntaṃ yadi sarvameva vastujātaṃ pratijñāyate bhavadbhiḥ ta.pa.246kha/207.

{{#arraymap:khyab pa

|; |@@@ | | }}