khyer ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khyer ba
* kri. *('khyer ba ityasya bhūta.) *uhyate — khur khyer bhāra uhyate abhi.sa.bhā.15ka/19; *preryate pra.a.235-5/512; *plāvyate — chu yis khyer plāvyante udake ma.mū.199ka/214.
  • saṃ. nayanam — rdzu 'phrul gyis khyer ba la ni ṛddhinayane vi.sū.16ka/18; apanayaḥ vi.sū.16ka/18; apahāraḥ — stag mos phru gu khyer ba ltar vyāghrīpotāpahāravat abhi.sphu.322ka/1211; upanayanam — devakulopanayanaparivartaḥ la.vi.64ka/84; vahanam — śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt sū.a.141kha/18; hāraḥ — khur khyer ba bhārahāraḥ abhi.bhā.87kha/1206; udvahanam — khur khyer ba bhārodvahanam abhi.bhā.131-3/60; nirvahaṇam — khur khyer ba bharanirvahaṇam a.ka.93.34; ādānam — khur khyer ba bhārādānam sū.a.239kha/152.
  • bhū.kā.kṛ. hṛtaḥ — traidhātukasthitaṃ sarvaṃ viṣaṃ vividhasambhavam hṛtaṃ tu bhāvayettena gu.sa.129kha/85; apahṛtaḥ — chus khyer udakena vā apahṛtaḥ bo.bhū.79kha/101; nītaḥ — tairnītaḥ sa nṛpāntikam a.ka.37.38; ūḍhaḥ vi.va.191kha/1.66; uddhūtaḥ — rlung gyis khyer ba vātoddhūtam vi.pra.108kha/3.33.
  • vi. uhyamānaḥ — rgyun gyis shing sdong zhig khyer ba srotasā… dāruskandhamuhyamānam vi.va.146kha/1.35; netā — apayānakramo nāsti netāpyanyatra ko bhavet jā.mā.173/100.

{{#arraymap:khyer ba

|; |@@@ | | }}