kla klo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kla klo
* saṃ. mlecchaḥ, nṛjātibhedaḥ ta.pa.200ka/867; vi.pra.175ka/203; ma.vyu.3874; kirātaḥ — kla klo'i tik+ta kirātatiktaḥ ṅa.ko.174/rā.ko.2.533; kirātaśabarapulindā mlecchajātayaḥ a.ko.2.10.20; kirātaśabarapulindā mlecchajātayo niṣādabhedā bhavanti a.vi.2.10.20; pukkasaḥ — kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase vi.va.197kha/1.71;

{{#arraymap:kla klo

|; |@@@ | | }}